SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २५७ कतपणिधानस्स परहिताय अत्तपरिच्चागतो, अन्ते उपसमाधिट्टानं सब्बूपसमपरियोसानत्ता । आदिमज्झपरियोसानेसु पञआधिट्टानं तस्मिं सति सम्भवतो, असति असम्भवतो, यथापटिञञ्च सम्भवतो। __ तत्थ महापुरिसा सततं अत्तहितपरहितकरेहि गरुपियभावकरेहि सच्चचागाधिट्ठानेहि गिहिभूता आमिसदानेन परे अनुग्गण्हन्ति । तथा अत्तहितपरहितकरेहि, गरुपियभावकरेहि, उपसमपचाधिट्टानेहि च पब्बजितभूता धम्मदानेन परे अनुग्गण्हन्ति । तत्थ अन्तिमभवे बोधिसत्तस्स चतुरधिट्टानपरिपूरणं । परिपुण्णचतुरधिट्ठानस्स हि चरिमकभवूपपत्तीति एके। तत्रापि हि गब्भावक्कन्तिअभिनिक्खमनेसु पञ्जाधिट्ठानसमुदागमेन सतो सम्पजानो सच्चाधिट्ठानपारिपूरिया सम्पतिजातो उत्तराभिमुखो सत्तपदवीतिहारेन गन्त्वा सब्बा दिसा ओलोकेत्वा सच्चानुपरिवत्तिना वचसा “अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्सा''ति (दी० नि० २.३१; म० नि० ३.२०७) तिक्खत्तुं सीहनादं नदि, उपसमाधिट्ठानसमुदागमेन जिण्णातुरमतपब्बजितदस्साविनो चतुधम्मप्पदेसकोविदस्स योब्बनारोग्यजीवितसम्पत्तिमदानं उपसमो, चागाधिट्ठानसमुदागमेन महतो आतिपरिवट्टस्स, हत्थगतस्स च चक्कवत्तिरज्जस्स अनपेक्खपरिच्चागोति । दुतिये ठाने अभिसम्बोधियं चतुरधिट्ठानपरिपूरणन्ति केचि । तत्थ हि यथापटिओं सच्चाधिट्ठानसमुदागमेन चतुत्रं अरियसच्चानं अभिसमयो । ततो हि सच्चाधिट्टानं परिपुण्णं । चागाधिट्टानसमुदागमेन सब्बकिलेसुपक्किलेसपरिच्चागो। ततो हि चागाधिट्टानं परिपुण्णं । उपसमाधिट्ठानसमुदागमेन परम्पसमसम्पत्ति । ततो हि उपसमाधिट्ठानं परिपुण्णं । पाधिट्ठानसमुदागमेन अनावरणञाणपटिलाभो । ततो हि पाधिट्टानं परिपुण्णन्ति, तं असिद्धं अभिसम्बोधियापि परमत्थभावतो । ततिये ठाने धम्मचक्कप्पवत्तने चतुरधिट्ठानं परिपुण्णन्ति अछे। तत्थ हि सच्चाधिट्ठानसमुदागतस्स द्वादसहि आकारेहि अरियसच्चदेसनाय सच्चाधिट्टानं परिपुण्णं, चागाधिट्ठानसमुदागतस्स सद्धम्ममहायागकरणेन चागाधिट्टानं परिपुण्णं, उपसमाधिट्ठानसमुदागतस्स सयं उपसन्तस्स परेसं उपसमनेन उपसमाधिट्टानं परिपुण्णं, 257 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy