SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २३३ तथा पञ्जाय अभावेन तण्हादिसंकिलेसावियोगतो सीलस्स विसुद्धियेव न सम्भवति, कुतो सब्ब गुणाधिट्ठानभावो । पञवा एव च घरावासे कामगुणेसु संसारे च आदीनवं, पब्बज्जाय झानसमापत्तियं निब्बाने च आनिसंसं सुटु सल्लक्खेन्तो पब्बजित्वा झानसमापत्तियो निब्बत्तेत्वा निब्बाननिन्नो, परे च तत्थ पतिठ्ठपेति । वीरियञ्च पञ्जारहितं यथिच्छितमत्थं न साधेति दुरारम्भभावतो। अनारम्भोयेव हि दुरारम्भतो सेय्यो, पञ्जासहितेन पन वीरियेन न किञ्चि दुरधिगमं उपायपटिपत्तितो। तथा पञ्चवा एव परापकारादीनमधिवासकजातियो होति, न दुप्पो । पञ्जाविरहितस्स च परेहि उपनीता अपकारा खन्तिया पटिपक्खमेव अनुब्रूहेन्ति । पञवतो पन ते खन्तिसम्पत्तिया अनुब्रूहनवसेन अस्सा थिरभावाय संवत्तन्ति । पञवा एव तीणिपि सच्चानि तेसं कारणानि पटिपक्खे च यथाभूतं जानित्वा परेसं अविसंवादको होति । तथा पञ्जाबलेन अत्तानमुपत्थम्भेत्वा धितिसम्पदाय सब्बपारमीसु अचलसमादानाधिट्टानो होति । पञवा एव च पियमज्झत्तवेरिविभागमकत्वा सब्बत्थ हितूपसंहारकुसलो होति । तथा पञावसेन लाभालाभादिलोकधम्मसन्निपाते निबिकारताय मज्झत्तो होति । एवं सब्बासं पारमीनं पाव पारिसुद्धिहेतूति पागुणा पच्चवेक्खितब्बा । __अपिच पाय विना न दस्सनसम्पत्ति, अन्तरेन च दिट्ठिसम्पदं न सीलसम्पदा, सीलदिट्ठिसम्पदारहितस्स च न समाधिसम्पदा, असमाहितेन च न सक्का अत्तहितमत्तम्पि साधेतुं, पगेव उक्कंसगतं परहितन्ति । “ननु तया परहिताय पटिपन्नेन सक्कच्चं पापारिसुद्धिया आयोगो करणीयो"ति बोधिसत्तेन अत्ता ओवदितब्बो। पञ्जानुभावेन हि महासत्तो चतुरधिट्ठानाधिट्टितो चतूहि सङ्गहवत्थूहि लोकं अनुग्गण्हन्तो सत्ते निय्यानमग्गे अवतारेति, इन्द्रियानि च नेसं परिपाचेति । तथा पञ्जाबलेन खन्धायतनादीसु पविचयबहुलो पवत्तिनिवत्तियो याथावतो परिजानन्तो दानादयो गुणविसेसे निब्बेधभागियभावं नयन्तो बोधिसत्तसिक्खाय परिपूरकारी होतीति एवमादिना अनेकाकारवोकारे पञागुणे ववत्थपेत्वा पापारमी अनुब्रूहेतब्बा। तथा दिस्समानपारानिपि लोकियानि कम्मानि निहीनवीरियेन पापुणितुमसक्कुणेय्यानि, अगणितखेदेन पन आरद्धवीरियेन दुरधिगमं नाम नत्थि । निहीनवीरियो हि "संसारमहोघतो सब्बसत्ते सन्तारेस्सामी"ति आरभितुमेव न सक्कुणोति । मज्झिमो पन 233 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy