SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका १ (१.१.७-७) आरभित्वान अन्तरावोसानमापज्जति । उक्कट्ठवीरियो पन अत्तसुखनिरपेक्खो आरभित्वा पारमधिगच्छतीति वीरियसम्पत्ति पच्चवेक्खितब्बा । अपिच “यस्स अत्तनो एव संसारपङ्कतो समुद्धरणत्थमारम्भो, तस्सापि वीरियस्स सिथिलभावेन मनोरथानं मत्थकप्पत्ति न सक्का सम्भावेतुं, पगेव सदेवकस्स लोकस्स समुद्धरणत्थं कताभिनीहारेना''ति च "रागादीनं दोसगणानं मत्तमहानागानमिव दुन्निवारणभावतो, तन्निदानानञ्च कम्मसमादानानं उक्खित्तासिकवधकसदिसभावतो, तन्निमित्तानञ्च दुग्गतीनं सब्बदा विवटमुखभावतो, तत्थ नियोजकानञ्च पापमित्तानं सदा सन्निहितभावतो, तदोवादकारिताय च वसलस्स पुथुज्जनभावस्स सति सम्भवे युत्तं सयमेव संसारदुक्खतो निस्सरितु'न्ति च “मिच्छावितक्का वीरियानुभावेन दूरी भवन्तीति च “यदि पन सम्बोधिं अत्ताधीनेन वीरियेन सक्का समधिगन्तुं, किमेत्थ दुक्कर'"न्ति च एवमादिना नयेन वीरियगुणा पच्चवेक्खितब्बा । तथा “खन्ति नामायं निरवसेसगुणपटिपक्खस्स कोधस्स विधमनतो गुणसम्पादने साधूनं अप्पटिहतमायुधं, पराभिभवने समत्थानमलङ्कारो, समणब्राह्मणानं बलसम्पदा, कोधग्गिविनयना उदकधारा, कल्याणकित्तिसद्दस्स सञ्जातिदेसो, पापपुग्गलानं वचीविसवूपसमकरो मन्तागदो, संवरे ठितानं परमा धीरपकति, गम्भीरासयताय सागरो, दोसमहासागरस्स वेला, अपायद्वारस्स पिधानकवाटं देवब्रह्मलोकानं आरोहणसोपानं, सब्बगुणानमधिवासभूमि, उत्तमा कायवचीमनोविसुद्धी"ति मनसि कातब्बं । अपिच “एते सत्ता खन्तिसम्पत्तिया अभावतो इधलोके तपन्ति, परलोके च तपनीयधम्मानुयोगतो''ति च "यदिपि परापकारनिमित्तं दुक्खं उप्पज्जति, तस्स पन दुक्खस्स खेत्तभूतो अत्तभावो, बीजभूतञ्च कम्मं मयाव अभिसङ्खत''न्ति च “तस्स च दुक्खस्स आणण्यकरणमेत''न्ति च “अपकारके असति कथं मय्हं खन्तिसम्पदा सम्भवतीति च “यदिपायं एतरहि अपकारको, अयं नाम पुब्बे अनेन मय्हं उपकारो कतो'ति च “अपकारो एव वा खन्तिनिमित्तताय उपकारो'"ति च “सब्बेपिमे सत्ता मय्हं पुत्तसदिसा, पुत्तकतापराधेसु च को कुज्झिस्सती''ति च “येन कोधभूतावेसेन अयं मय्हं अपरज्झति, स्वायं कोधभूतावेसो मया विनेतब्बो''ति च “येन अपकारेन इदं महं दुक्खं उप्पन्नं, तस्स अहम्पि निमित्त''न्ति च “येहि धम्मेहि अपकारो कतो, यत्थ च कतो, सब्बेपि ते तस्मिंयेव खणे निरुद्धा, कस्सिदानि केन कोपो कातब्बो'ति च “अनत्तताय सब्बधम्मानं को कस्स अपरज्झती''ति च पच्चवेक्खन्तेन खन्तिसम्पदा ब्रूहेतब्बा । 234 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy