SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ अपिच तया धम्मदेसनाय यानत्तये सत्तानमवतारणपरिपाचनानि कातब्बानि, सीलवेकल्लस्स च वचनं न पच्चेतब्बं होति, असप्पायाहारविचारस्स विय वेज्जस्स तिकिच्छनं, तस्मा "कथाहं सद्धेय्यो हुत्वा सत्तानमवतारणपरिपाचनानि करेय्यन्ति सभावपरिसुद्धसीलेन भवितब्बं । किञ्च झानादिगुणविसेसयोगेन मे सत्तानमुपकारकरणसमत्थता, पञ्ञापारमीआदिपरिपूरणञ्च झानादयो गुणा च सीलपारि सुद्धिं विना न सम्भवन्तीति सम्मदेव सीलं सोधेतब्बं । तथा " सम्बाधो घरावासी रजोपथो 'तिआदिना (दी० नि० १.१११; म० नि० १.२९१, ३७१; २.१०, ३.१३, २१८; सं० नि० १.२.१५४; ३.५.१००२; अ० नि० ३.१०.९९; नेत्ति० ९४) घरावासे, “अट्टिकङ्कलूपमा कामा 'तिआदिना (म० नि० १.२३४; २.४२; पाचि० ४१७; चूळ० नि० १४७) " मातापि पुत्तेन विवदती 'तिआदिना (म० नि० १.१६८) च कामेसु, “सेय्यथापि पुरिसो इणं आदाय कम्मन् पयोजेय्या "तिआदिना (म० नि० १.४२६) कामच्छन्दादी आदीनवदस्सनपुब्बङ्गमा, वुत्तविपरियायेन "अब्भोकासो पब्बज्जा' 'तिआदिना (दी० नि० १.१९१, ३९८; म० नि० १.२९१, ३७१; २.१०; ३.१३, २१८, सं० नि० १.२९१; सं० नि० ३.५.१००२, अ० नि० ३.१०.९९ नेत्ति० ९८ ) पब्बज्जादीसु आनिसंसापटिसङ्घावसेन नेक्खम्मपारमियं पच्चवेक्खणा कातब्बा । अयमेत्थ सङ्क्षेपो, वित्थारो पन दुक्खक्खन्धआसिविसोपमसुत्तादि (म० नि० १.१६३, १७५, सं० नि० २.४.२३८) वसेन वेदितब्बो । Jain Education International (१.१.७-७) तथा “पञ्ञाय विना दानादयो धम्मा न विसुज्झन्ति, यथासकं ब्यापारसमत्था च न होन्ती 'ति पञ्ञाय गुणा मनसि कातब्बा । यथेव हि जीवितेन विना सरीरयन्तं न सोभति, न च अत्तनो किरियासु पटिपत्तिसमत्थं होति । यथा च चक्खादीनि इन्द्रियानि विञ्ञणेन विना यथासकं विसयेसु किच्चं कातुं नप्पहोन्ति एवं सद्धादीनि इन्द्रियानि पञ्ञाय विना सककिच्चपटिपत्तियमसमत्थानीति परिच्चागादिपटिपत्तियं पञ्ञ पधानकारणं । उम्मीलितपञ्ञाचक्खुका हि महासत्ता बोधिसत्ता अत्तनो अङ्गपच्चङ्गानिपि दत्वा अनत्तुक्कंसका, अपरवम्भका च होन्ति, भेसज्जरुक्खा विय विकप्परहिता कालत्तयेपि सोमनस्सजाता । पञ्ञवसेन हि उपायकोसल्लयोगतो परिच्चागो परहितपवत्तिया दानपारमिभावं उपेति । अत्तत्थहि दानं मुद्धसदिसं [ वुद्धिसदिसं ( दी० नि० टी० १.७)] होति । 232 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy