SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २३१ तथा सीलवतो अत्ता न उपवदति, न च परे विषे, दण्डदुग्गतिभयानञ्च सम्भवोयेव नत्थि, “सीलवा पुरिसपुग्गलो कल्याणधम्मोति विझूनं पासंसो च होति । तथा सीलवतो य्वायं “कतं वत मया पापं, कतं लुई, कतं किब्बिस''न्ति दस्सीलस्स विप्पटिसारो उप्पज्जति, सो न होति। सीलञ्च नामेतं अप्पमादाधिट्ठानतो, भोगब्यसनादिपरिहारमुखेन महतो अत्थस्स साधनतो, मङ्गलभावतो, परमं सोत्थिट्टानं । निहीनजच्चोपि सीलवा खत्तियमहासालादीनं पूजनीयो होतीति कुलसम्पत्तिं अतिसेति सीलसम्पदा, “तं किं मञ्जसि महाराज, इध ते अस्स दासो कम्मकरो''तिआदि (दी० नि० १.१८३) वक्खमानसामञ्जसुत्तवचनञ्चेत्थ साधकं, चोरादीहि असाधारणतो, परलोकानुगमनतो, महप्फलभावतो, समथादिगुणाधिट्ठानतो च बाहिरधनं सापतेय्यं अतिसेति सीलं । परमस्स चित्तिस्सरियस्स अधिट्ठानभावतो खत्तियादीनमिस्सरियं अतिसेति सीलं । सीलनिमित्तहि तंतसत्तनिकायेसु सत्तानमिस्सरियं, वस्ससतादिदीघप्पमाणतो च जीविततो एकाहम्पि सीलवतो जीवितस्स विसिठ्ठतावचनतो, सतिपि जीविते सिक्खानिक्खिपनस्स मरणतावचनतो च सीलं जीविततो विसिट्ठतरं। वेरीनम्पि मनुञभावावहनतो, जरारोगविपत्तीहि अनभिभवनीयतो च रूपसम्पत्तिं अतिसेति सीलं । पासादहम्मियादिट्ठानप्पभेदे राजयुवराजसेनापतिआदिठानविसेसे च सुखविसेसाधिट्ठानभावतो अतिसेति सीलं। सभावसिनिः सन्तिकावचरेपि बन्धुजने, मित्तजने च एकन्तहितसम्पादनतो, परलोकानुगमनतो च अतिसेति सीलं । “न तं माता पिता कयिरा''तिआदि (ध० प० ४३) वचनञ्चेत्थ साधकं । तथा हथिअस्सरथपत्तिबलकायेहि, मन्तागदसोत्थानपयोगेहि च दुरारक्खानमनाथानं अत्ताधीनतो, अनपराधीनतो, महाविसयतो च आरक्खभावेन सीलमेव विसिट्टतरं । तेनेवाह “धम्मो हवे रक्खति धम्मचारि"न्तिआदि (थेर० गा० ३०३; जा० १.१०.१०२) । एवमनेकगुणसमन्नागतं सीलन्ति पच्चवेक्खन्तस्स अपरिपुण्णा चेव सीलसम्पदा पारिपूरिं गच्छति, अपरिसुद्धा च पारिसुद्धिं । सचे पनस्स दीघरत्तं परिचयेन सीलपटिपक्खधम्मा दोसादयो अन्तरन्तरा उप्पज्जेय्यु, तेन बोधिसत्तपटिओन एवं पटिसञ्चिक्खितब्बं “ननु तया बोधाय पणिधानं कतं, सीलवेकल्लेन च न सक्का न च सुकरा लोकियापि सम्पत्तियो पापुणितुं, पगेव लोकुत्तरा''ति। सब्बसम्पत्तीनमग्गभूताय सम्मासम्बोधिया अधिट्ठानभूतेन सीलेन परमुक्कंसगतेन भवितब्बं, तस्मा “किकीव अण्ड'"न्तिआदिना (दी० नि० अट्ठ० १.७; विसुद्धि० १.१९) वुत्तनयेन सम्मदेव सीलं रक्खन्तेन सुट्ट तया पेसलेन भवितब्बं । 231 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy