SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २२४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) तथा महापुरिसो पकतिया दानज्झासयो होति दानाभिरतो, सति देय्यधम्मे देतियेव, न दानतो सङ्कोचं आपज्जति, सततं समितं संविभागसीलो होति, पमुदितोव देति आदरजातो, न उदासीनचित्तो, महन्तम्पि दानं दत्वा नेव दानेन सन्तुट्ठो होति, पगेव अप्पं । परेसञ्च उस्साहं जनेन्तो दाने वण्णं भासति, दानपटिसंयुत्तं धम्मकथं करोति, अझे च परेसं देन्ते दिस्वा अत्तमनो होति, भयट्ठानेसु च परेसं अभयं देतीति एवमादीनि दानज्झासयस्स महापुरिसस्स दानपारमिया लिङ्गानि । तथा पाणातिपातादीहि पापधम्मेहि हिरीयति ओत्तप्पति, सत्तानं अविहेठनजातिको होति, सोरतो सुखसीलो असठो अमायावी उजुजातिको सुब्बचो सोवचस्सकरणीयेहि धम्मेहि समन्नागतो मुदुजातिको अथद्धो अनतिमानी, परसन्तकं नादियति अन्तमसो तिणसलाकमुपादाय, अत्तनो हत्थे निक्खित्तं इणं वा गहेत्वा परं न विसंवादेति, परस्मिं वा अत्तनो सन्तके ब्यामूळ्हे, विस्सरिते वा तं सापेत्वा पटिपादेति यथा तं न परहत्थगतं होति, अलोलुप्पो होति, परपरिग्गहितेसु पापकं चित्तम्पि न उप्पादेति, इत्थिब्यसनादीनि दूरतो परिवज्जेति, सच्चवादी सच्चसन्धो भिन्नानं सन्धाता सहितानं अनुप्पदाता पियवादी मिहितपुब्बङ्गमो पुब्बभासी अत्थवादी धम्मवादी अनभिज्झालु अब्यापन्नचित्तो अविपरीतदस्सनो कम्मस्सकताञाणेन, सच्चानुलोमिकञाणेन च, कतञ्जू कतवेदी वुड्डापचायी सुविसुद्धाजीवो धम्मकामो, परेसम्पि धम्मे समादपेता सब्बेन सब्बं अकिच्चतो सत्ते निवारेता किच्चेसु पतिठ्ठपेता अत्तना च तत्थ किच्चे योगं आपज्जिता, कत्वा वा पन सयं अकत्तबं सीघ व ततो पटिविरतो होतीति एवमादीनि सीलज्झासयस्स महापूरिसस्स सीलपारमिया लिङ्गानि । तथा मन्दकिलेसो होति मन्दनीवरणो पविवेकज्झासयो अविखेपबहुलो, न तस्स पापका वितक्का चित्तमन्वास्सवन्ति, विवेकगतस्स चस्स अप्पकसिरेनेव चित्तं समाधियति, अमित्तपक्खेपि तुवटं मेत्तचित्तता सन्तिट्ठति, पगेव इतरस्मिं, सतिमा च होति चिरकतम्पि चिरभासितम्पि सुसरिता अनुस्सरिता, मेधावी च होति धम्मोजपञाय समन्नागतो, निपको च होति तासु तासु इतिकत्तब्बतासु, आरद्धवीरियो च होति सत्तानं हितकिरियासु, खन्तिबलसमन्नागतो च होति सब्बसहो, अचलाधिट्ठानो च होति दळहसमादानो, अज्झुपेक्खको च होति उपेक्खाठानीयेसु धम्मेसूति एवमादीनि महापुरिसस्स नेक्खम्मज्झासयादीनं वसेन नेक्खम्मपारमियादीनं लिङ्गानि वेदितब्बानि । 224 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy