SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ( १.१.७७) चूळसीलवण्णना एवमेतेहि बोधिसम्भारलिङ्गेहि समन्नागतस्स महापुरिसस्स यं वृत्तं " महाभिनीहाराय कल्याणमित्तसन्निस्सयो हेतू"ति, तत्रिदं सङ्क्षेपतो कल्याणमित्तलक्खणं - इध कल्याणमित्तो सद्धासम्पन्नो होति सीलसम्पन्नो सुतसम्पन्नो चागवीरियसतिसमाधिपञ्ञसम्पन्नो । तत्थ सद्धासम्पत्तिया सद्दहति तथागतस्स बोधि कम्मं, कम्मफलञ्च तेन सम्मासम्बोधिया हेतुभूतं सत्तेसु हितेसितं न परिच्चजति । सीलसम्पत्तिया सत्तानं पियो होति मनापो गरु भावनीयो चोदको पापगरहिको वत्ता वचनक्खमो । सुतसम्पत्तिया सत्तानं हितसुखावहं गम्भीरं धम्मकथं कत्ता होति । चागसम्पत्तिया अप्पिच्छो होति समाहितो सन्तुट्ठो पविवित्तो असंस । वीरियसम्पत्तिया आरद्धवीरियो होति सत्तानं हितंपटिपत्तिया । सतिसम्पत्तिया उपट्ठितस्सती होति अनवज्जेसु धम्मेसु । समाधिसम्पत्तिया अविक्खित्तो होति समाहितचित्तो । पञ्ञसम्पत्तिया अविपरीतं पजानाति । सो सतिया कुसलानं धम्मानं गतियो समन्वेसमानो पञ्ञाय सत्तानं हिताहितं यथाभूतं जानित्वा समाधिना तत्थ एकग्गचित्तो हुत्वा वीरियेन अहिता सत्ते निसेधेत्वा हिते नियोजेति । तेनाह - “पियो गरु भावनीयो, वत्ता च वचनक्खमो । गम्भीरञ्च कथं कत्ता, नो चट्टाने नियोजको" ति ।। (अ० नि० ७.३७; नेत्ति० ११३) । २२५ एवं गुणसमन्नागतंव कल्याणमित्तं उपनिस्साय महापुरिसो अत्तनो उपनिस्सयसम्पत्तिं सम्मदेव परियोदपेति । सुविसुद्धासयपयोगोव हुत्वा चतूहि बलेहि समन्नागतो नचिरेनेव अट्ठङ्गे समोधानेत्वा महाभिनीहारं करोन्तो बोधिसत्तभावे पतिट्टहति अनिवत्तिधम्मो नियतो सम्बोधिपरायणो । Jain Education International तस्सिमानि चत्तारि बलानि अज्झत्तिकबलं या सम्मासम्बोधियं अत्तसन्निस्सया धम्मगारवेन अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो अत्ताधिपतिलज्जासन्निस्सयो, अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति । बाहिरबलं या सम्मासम्बोधियं परसन्निस्सया अभिरुचि एकन्तनिन्नज्झासयता, या महापुरिसो लोकाधिपतिओत्तप्पनसन्निस्सयो, अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधि पाणाति । उपनिस्सयबलं या सम्मासम्बोधियं उपनिस्सयसम्पत्तिया अभिरुचि एकन्तनिन्नज्झासयता, याय महापुरिसो तिक्खिन्द्रियो, विसदधातुको, सतिसन्निस्सयो, अभिनीहारसम्पन्नो च हुत्वा पारमियो पूरेत्वा सम्मासम्बोधिं पापुणाति । पयोगबलं या 225 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy