SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २२३ (सं० नि० १.२.२१) बुद्धानुभावपटिसंयुत्तं धम्मं सुणाति, सो तं निस्साय...पे०... अयं ततियो पच्चयो महाभिनीहाराय । न हेव खो पस्सति तथागतस्स यथावुत्तं महानुभावतं, नापि तं परतो सुणाति, नापि तथागतस्स धम्मं सुणाति, अपिच खो उळारज्झासयो कल्याणाधिमुत्तिको “अहमेतं बुद्धवंसं बुद्धतन्तिं बुद्धपवेणिं बुद्दधम्मतं परिपालेस्सामी''ति यावदेव धम्म व सक्करोन्तो गरुं करोन्तो मानेन्तो पूजेन्तो धम्मं अपचयमानो तं निस्साय...पे०... ठपेति, अयं चतुत्थो पच्चयो महाभिनीहारायाति । कतमे चत्तारो हेतू महाभिनीहाराय ? इध महापुरिसो पकतिया उपनिस्सयसम्पन्नो होति पुरिमकेसु बुद्धेसु कताधिकारो, अयं पठमो हेतु महाभिनीहाराय । पुन चपरं महापुरिसो पकतियापि करुणाज्झासयो होति करुणाधिमुत्तो सत्तानं दुक्खं अपनेतुकामो, अपिच अत्तनो कायञ्च जीवितञ्च परिच्चजि, अयं दुतियो हेतु महाभिनीहाराय । पुन चपरं महापुरिसो सकलतोपि वट्टदुक्खतो सत्तहिताय दुक्करचरियतो सुचिरम्पि कालं घटेन्तो वायमन्तो अनिधिबन्नो होति अनुत्रासी, याव इच्छितत्थनिप्फत्ति, अयं ततियो हेतु महाभिनीहाराय । पुन चपरं महापुरिसो कल्याणमित्तसन्निस्सितो होति, यो अहिततो नं निवारेति, हिते पतिद्वापेति, अयं चतुत्थो हेतु महाभिनीहाराय । तत्रायं महापुरिसस्स उपनिस्सयसम्पदा - एकन्तेनेवस्स यथा अज्झासयो सम्बोधिनिन्नो होति सम्बोधिपोणो सम्बोधिपब्भारो, तथा सत्तानं हितचरियाय, यतो अनेन पुरिमबुद्धानं सन्तिके सम्बोधिया पणिधानं कतं होति मनसा, वाचाय च “अहम्पि एदिसो सम्मासम्बुद्धो हुत्वा सम्मदेव सत्तानं हितसुखं निप्फादेय्य"न्ति । एवं सम्पन्नूपनिस्सयस्स पनस्स इमानि उपनिस्सयसम्पत्तिया लिङ्गानि सम्भवन्ति, येहि समन्नागतस्स सावकबोधिसत्तेहि, पच्चेकबोधिसत्तेहि च महाविसेसो महन्तं नानाकरणं पञ्चायति इन्द्रियतो, पटिपत्तितो, कोसल्लतो च । इध हि उपनिस्सयसम्पन्नो महापुरिसो यथा विसदिन्द्रियो होति विसदाणो, न तथा इतरे। परहिताय पटिपन्नो होति, नो अत्तहिताय । तथा हि सो यथा बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं पटिपज्जि, न तथा इतरे, तत्थ च कोसल्लं आवहति ठानुप्पत्तिकपटिभानेन, ठानाठानकुसलताय च। 223 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy