SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ तस्स च उप्पत्तिया सहेव महापुरिसो महाबोधियानपटिपत्तिं ओतिण्णो नाम होति, नियतभावसमधिगमनतो, ततो च अनिवत्तनसभावतो “बोधिसत्तो 'ति समञ्ञ लभति, सब्बभागेन सम्मासम्बोधियं सम्मासत्तमानसता, बोधिसम्भारे सिक्खासमत्थता चस्स सन्तिट्ठति । यथावुत्ताभिनीहारसमिज्झनेन हि महापुरिसा सब्बञ्जतञ्ञाणाधिगमनपुब्बलिङ्गेन सयम्भुञणेन सम्मदेव सब्बपारमियो विचिनित्वा समादाय अनुक्कमेन परिपूरेन्ति, यथा तं कतमहाभिनीहारो सुमेधपण्डितो । यथाह - “हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो । उद्धं अधो दस दिसा, यावता धम्मधातुया । विचिनन्तो तदा दक्खिं, पठमं दानपारमि "न्ति । । (बु० वं० २.११५, ११६)।– (१.१.७-७) वित्थारो । लक्खणादितो पनेस सम्मदेव सम्मासम्बोधिपणिधानलक्खणो, “अहो वताहं अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झेय्यं, सब्बसत्तानं हितसुखं निप्फादेय्यन्तिआदिपत्थनारसो, बोधिसम्भारहेतुभावपच्चुपट्टानो, महाकरुणापदट्ठानो, उपनिस्सयसम्पत्तिपदट्ठानो वा । तस्स पन अभिनीहारस्स चत्तारो पच्चया, चत्तारो हेतू, चत्तारि च बलानि वेदब्बानि । तत्थ कतमे चत्तारो पच्चया महाभिनीहाराय ? इध महापुरिसो पस्सति तथागतं महता बुद्धानुभावेन अच्छरियब्भुतं पाटिहारियं करोन्तं, तस्स तं निस्साय तं आरम्मणं कत्वा महाबोधियं चित्तं सन्तिट्ठति " महानुभावा वतायं धम्मधातु, यस्सा सुप्पटिविद्धत्ता भगवा एवं अच्छरियब्भुतधम्मो, अचिन्तेय्यानुभावो चा "ति, सो तमेव महानुभावदस्सनं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति, अयं पठमो पच्चयो महाभिनीहाराय | न हेव खो पस्सति तथागतस्स यथावृत्तं महानुभावतं, अपिच खो सुणाति “दो च एदिसो च भगवा 'ति, सो तं निस्साय तं पच्चयं कत्वा सम्बोधियं अधिमुच्चन्तो तत्थ चित्तं ठपेति, अयं दुतियो पच्चयो महाभिनीहाराय । Jain Education International न हेव खो पस्सति तथागतस्स यथावृत्तं महानुभावतं, नापि तं परतो सुणाति, अपिच खो तथागतस्स धम्मं देसेन्तस्स “दसबलसमन्नागतो भिक्खवे, तथागतो' 'तिआदिना 222 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy