SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना पञ्ञापच्चुपट्टानो च समाधि । समथनिमित्तं वत्वा उपेक्खानिमित्तवचनतो, परहितज्ज्ञानेन परहितकरणूपायकोसल्लवचनतो च नेक्खम्मस्सानन्तरं पञ्ञा वृत्ता । वीरियारम्भेन पञ्ञकिच्चसिद्धितो, सत्तसुञ्ञताधम्मनिज्झानक्खन्तिं वत्वा सत्तहिताय आरम्भस्स अच्छरियतावचनतो, उपेक्खानिमित्तं वत्वा पग्गहनिमित्तवचनतो, निसम्मकारितं वत्वा उट्ठानवचनतो च। निसम्मकारिनो हि उट्ठानं फलविसेसमावहतीति पञ्ञायानन्तरं वीरियं वृत्तं । Jain Education International वीरियेन तितिक्खासिद्धितो । वीरियवा हि आरद्धवीरियत्ता सत्तसङ्घारेहि उपनीतं दुक्खं अभिभुय्य विहरति । वीरियस्स तितिक्खालङ्कारभावतो । वीरियवतो हि तितिक्खा सोभति । पग्गहनिमित्तं वत्वा समथनिमित्तवचनतो, अच्चारम्भेन उद्धच्चदोसप्पहानवचनतो । धम्मनिज्झानक्खन्तिया हि उद्धच्चदोसो पहीयति । वीरियवतो सातच्चकरणवचनतो । खन्तिबहुलो हि अनुद्धतो सातच्चकारी होति । अप्पमादवतो परहितकिरियारम्भे पच्चुपकारतण्हाभाववचनतो । याथावतो धम्मनिज्झाने हि सति तहा न होति । परहितारम्भे परमेपि परकतदुक्खसहनतावचनतो च वीरियस्सानन्तरं खन्ति वृत्ता । सच्चे खन्तिया चिराधिट्ठानतो, अपकारिनो अपकारखन्तिं वत्वा तदुपकारकरणे अविसंवादवचनतो, खन्तिया अपवादवाचाविकम्पनेन भूतवादिताय अविजहनवचनतो, सत्तसुञ्ञताधम्म-निज्झानक्खन्तिं वत्वा तदुपब्रूहितञाणसच्चस्स वचनतो च खन्तियानन्तरं सच्चं वृत्तं । अधिट्ठानेन सच्चसिद्धितो । अचलाधिट्ठानस्स हि विरति सिज्झति । अविसंवादितं वत्वा तत्थ अचलभाववचनतो । सच्चसन्धो हि दानादीसु पटिञ्ञानुरूपं निच्चलो पवत्तति । ञाणसच्चं वत्वा सम्भारेसु पवत्तिनिट्ठापनवचनतो । यथाभूतञाणवाहि बोधिसम्भारेसु अधिट्ठाति, ते च निट्टापेति । परिपक्खेहि अकम्पियभावतो च सच्चस्सानन्तरं अधिट्ठानं वृत्तं । मेत्ताय परहितकरणसमादानाधिट्ठानसिद्धितो, अधिट्ठानं वत्वा हि तूपसंहारवचनतो । बोधिसम्भारे हि अधितिट्ठमानो मेत्ताविहारी होति । अचलाधिट्ठानस्स समादानाविकोपनेन समादानसम्भवतो च अधिट्ठानस्सानन्तरं मेत्ता वृत्ता । उपेक्खाय त्ताविद्धितो, सत्तेसु हितूपसंहारं वत्वा तदपराधेसु उदासीनतावचनतो, मेत्ताभावनं वत्वा तन्निस्सन्दभावनावचनतो, “हितकामसत्तेपि उपेक्खको ति अच्छरियगुणतावचनतो च मेत्तायानन्तरं उपेक्खा वृत्ताति एवमेतासं कमो वेदितब्बो । कान लक्खणादीनि सब्बथाति एत्थ पन अविसेसेन - २१९ 219 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy