SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ तथा देसिता । यथाह "विचिनन्तो तदादक्खिं, पठमं दानपारमि"न्तिआदि (बु० वं० २.११६) तेनेतं वुच्चति - २१८ " पठमं समादानता - वसेनायं कमो रुतो । अथ वा अञ्ञमञ्ञस्स, बहूपकारतोपि चा "ति । । पञ्ञा तत्थ हि दानं सीलस्स बहूपकारं सुकरञ्चाति तं आदिम्हि वृत्तं । दानं पन सीलपरिग्गहितं महप्फलं होति महानिसंसन्ति दानानन्तरं सीलं वुत्तं । सीलं नेक्खम्मपरिग्गहितं...पे०.... क्खम्मं पञ्ञापरिग्गहितं ... पे०... वीरियपरिग्गहिता...पे०... वीरियं खन्तिपरिग्गहितं ... पे०... खन्ति सच्चपरिग्गहिता...पे०... सच्चं अधिट्ठानपरिग्गहितं...पे०... अधिट्ठानं मेत्तापरिग्गहितं...पे०... मत्ता उपेक्खापरिग्गहिता महफ्फला होति महानिसंसाति मेत्तानन्तरं उपेक्खा वृत्ता । उपेक्खा पन करुणापरिग्गहिता, करुणा च उपेक्खापरिग्गहिताति वेदितब्बा । कथं पन महाकारुणिका बोधिसत्ता सत्तेसु उपेक्खका होन्तीति ? उपेक्खितब्बयुत्तकेसु कञ्चि कालं उपेक्खका होन्ति, न पन सब्बत्थ, सब्बदा चाति केचि । अपरे पन न च सत्तेसु उपेक्खका, सत्तकतेसु पन विप्पकारेसु उपेक्खका होन्तीति, इदमेवेत्थ युत्तं । अपरो नयो - सब्बसाधारणतादि-कारणेहिपि ईरितं । दानं आदिम्हि सेसा तु, पुरिमेपि अपेक्खका ।। पचुरजनेसुपि हि पवत्तिया सब्बसत्तसाधारणत्ता, अप्पफलत्ता, सुकरत्ता च दानं आदिम्हि वुत्तं। सीलेन दायकपटिग्गाहकसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगसम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानस्सानन्तरं सीलं वृत्तं । नेक्खम्मेन सीलसम्पत्तिसिद्धितो, कायवचीसुचरितं वत्वा मनोसुचरितवचनतो, विसुद्धसीलस्स सुखेनेव झानसमिज्झनतो, कम्मापराधप्पहानेन पयोगसुद्धिं वत्वा किलेसापराधप्पहानेन आसयसुद्धिवचनतो, वीतिक्कमप्पहाने ठितस्स परियुट्ठानप्पहानवचनतो च सीलस्सानन्तरं नेक्खम्मं वृत्तं । पञ्ञाय क्खम्मस्स सिद्धिपरिसुद्धितो, झानाभावे पञ्ञाभाववचनतो । समाधिपदट्ठाना ह पञ्ञा, Jain Education International ( १.१.७-७) 218 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy