SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) परेसमनुग्गहणं, लक्खणन्ति पवुच्चति । उपकारो अकम्पो च, रसो हितेसितापि च ।। बुद्धत्तं पच्चुपट्टानं, दया आणं पवुच्चति । पदट्ठानन्ति तासन्तु, पच्चेकं तानि भेदतो ।। सब्बापि हि पारमियो परानुग्गहलक्खणा, परेसं उपकारकरणरसा, अविकम्पनरसा वा, हितेसितापच्चुपट्टाना, बुद्धत्तपच्चुपट्टाना वा, महाकरुणापदट्टाना, करुणूपायकोसल्लपदट्ठाना वा । विसेसेन पन यस्मा करुणूपायकोसल्लपरिग्गहिता अत्तुपकरणपरिच्चागचेतना दानपारमी। करुणूपायकोसल्लपरिग्गहितं कायवचीसुचरितं अत्थतो अकत्तब्बविरति, कत्तब्बकरणचेतनादयो च सीलपारमी। करुणूपायकोसल्लपरिग्गहितो आदीनवदस्सनपुब्बङ्गमो कामभवेहि निक्खमनचित्तुप्पादो नेक्खम्मपारमी। करुणूपायकोसल्लपरिग्गहितो धम्मानं सामञविसेसलक्खणावबोधो पञापारमी। करुणूपायकोसल्लपरिग्गहितो कायचित्तेहि परहितारम्भो वीरियपारमी। करुणूपायकोसल्लपरिग्गहितो सत्तसङ्खारापराधसहनसङ्खातो अदोसप्पधानो तदाकारप्पवत्तो चित्तुप्पादो खन्तिपारमी। करुणूपायकोसल्लपरिग्गहितं विरतिचेतनादिभेदं अविसंवादनं सच्चपारमी। करुणूपायकोसल्लपरिग्गहितो अचलसमादानाधिठ्ठानसङ्घातो तदाकारप्पवत्तो चित्तुप्पादो अधिट्ठानपारमी। करुणूपायकोसल्लपरिग्गहितो लोकस्स हितसुखूपसंहारो अत्थतो अब्यापादो मेत्तापारमी। करुणूपायकोसल्लपरिग्गहिता अनुनयपटिघविद्धंसनसङ्खाता इट्ठानिढेसु सत्तसङ्खारेसु समप्पवत्ति उपेक्खापारमी। तस्मा परिच्चागलक्खणं दानं, देय्यधम्मे लोभविद्धंसनरसं, अनासत्तिपच्चुपट्टानं, भवविभवसम्पत्तिपच्चुपट्टानं वा, परिच्चजितब्बवत्थुपदट्टानं । सीलनलक्खणं सीलं, समाधानलक्खणं, पतिट्ठानलक्खणं वाति वुत्तं होति । दुस्सील्यविद्धंसनरसं, अनवज्जरसं वा, सोचेय्यपच्चुपट्टानं, हिरोत्तप्पपदट्टानं । कामतो, भवतो च निक्खमनलक्खणं नेक्खम्मं, तदादीनवविभावनरसं, ततोयेव विमुखभावपच्चुपट्टानं, संवेगपदट्ठानं । यथासभावपटिवेधलक्खणा पञ्जा, अक्खलितपटिवेधलक्खणा वा कुसलिस्सासखित्तउसुपटिवेधो विय, विसयोभासनरसा पदीपो विय, असम्मोहपच्चुपट्टाना अरञ्जगतसुदेसको विय, 220 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy