SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ( १.१.७७) चूळसीलवण्णना अपिच परे सत्ते मवति अत्तनि बन्धति गुणविसेसयोगेन, परं वा अतिरेकं मज्जति संकिलेसमलतो, परं वा सेट्टं निब्बानं विसेसेन मयति गच्छति, परं वा लोकं पमाणभूतेन आणविसेसेन इधलोकमिव मुनाति परिच्छिन्दति परं वा अतिविय सीलादिगुणगणं अत्तनो सन्ताने मिनोति पक्खिपति परं वा अत्तभूततो धम्मकायतो अञ्ञ, पटिपक्खं वा तदनत्थकरं किलेसचोरगणं मिनाति हिंसतीति परमो, महासत्तो, “परमस्स अय"न्तिआदिना वृत्तनयेन पारमी । पारे वा निब्बाने मज्जति सुज्झति, सत्ते च सोधेति, तत्थ वा सत्ते मवति बन्धति योजेति तं वा मयति गच्छति, सत्ते च मायेति गमेति, तं वा याथावती मुनाति परिच्छिन्दति, तत्थ वा सत्ते मिनोति पक्खिपति, तत्थ वा सत्तानं किलेसारिं मिनाति हिंसतीति पारमी, महासत्तो, "तस्स अयन्तिआदिना दानादिकिरियाव पारमीति । इमिना नयेन पारमीनं वचनत्थो वेदितब्बो । कतिविधाति सङ्क्षेपतो दसविधा, ता पन बुद्धवंसपाळियं (बु० वं० १. ७६ ) सरूपतो आगतायेव । यथाह “ विचिनन्तो तदादक्खिं, पठमं दानपारमिन्तिआदि (बु० वं० २.११६) । यथा चाह - “कति नु खो भन्ते बुद्धकारका धम्माति ? दस खो सारिपुत्त बुद्धकारका धम्मा, कतमे दस ? दानं खो सारिपुत्त बुद्धकारको धम्मो सीलं नेक्खम्मं पञ्ञा वीरियं खन्ति सच्चं अधिट्ठानं मेत्ता उपेक्खा बुद्धकारको धम्मो, इमे खो सारिपुत्त दस बुद्धकारका धम्माति । इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था - 'दानं सीलञ्च नेक्खम्मं, पञ्ञवीरियेन पञ्चमं । खन्तिसच्चमधिट्ठानं, मेत्तुपेक्खाति ते दसा 'ति" ।। ( बु० वं० १. ७६ ) । २१७ केचि पन "छब्बिधा" ति वदन्ति तं एतासं सङ्ग्रहवसेन वृत्तं । सो पन सङ्गहो परतो आवि भविस्सति । Jain Education International कोच तासं कमोति एत्थ कमो नाम देसनाक्कमो सो च पठमसमादानहेतुको, समादानं पविचयहेतुकं, इति यथा आदिम्हि पठमाभिनीहारकाले पविचिता, समादिन्ना च, 217 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy