SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१६ दीघनिकाये सीलक्खन्धवम्गअभिनवटीका-१ (१.१.७-७) कित्तकेन सम्पादनं, आनिसंसो च किं फलं । पहमेतं विस्सज्जित्वा, भविस्सति विनिच्छयो ।। तत्रिदं विस्सज्जनं - का पनेता पारमियोति तण्हामानादिमञत्र, उपायकुसलेन या । आणेन परिग्गहिता, पारमी सा विभाविता ।। तण्हामानादिना हि अनुपहता करुणूपायकोसल्लपरिग्गहिता दानादयो गुणसङ्खाता एता किरिया “पारमी"ति विभाविता । केनटेन पारमियोति - परमो उत्तमढेन, तस्सायं पारमी तथा । कम्मं भावोति दानादि, तद्धिततो तिधा मता ।। पूरेति मवति परे, परं मज्जति मयति । मुनाति मिनोति तथा, मिनातीति वा परमो । । पारे मज्जति सोधेति, मवति मयतीति वा । मायेति तं वा मुनाति, मिनोति मिनाति तथा ।। पारमीति महासत्तो, वृत्तानुसारतो पन । तद्धितत्थत्तयेनेव, पारमीति अयं मता ।। दानसीलादिगुणविसेसयोगेन हि सत्तुत्तमताय महाबोधिसत्तो परमो, तस्स अयं, भावो, कम्मन्ति वा पारमी, दानादिकिरिया । अथ वा परति पूरेतीति परमो निरुत्तिनयेन, दानादिगुणानं पूरको, पालको च बोधिसत्तो, परमस्स अयं, भावो, कम्मं वा पारमी। 216 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy