SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २१३ एवं पभेदं दस्सेत्वा वचनत्थम्पि दस्सेति "दुविधो"तिआदिना । पुथूनन्ति अनेकविधानं किलेसादीनं । पुथुज्जनन्तोगधत्ताति बहूनं जनानं अब्भन्तरे समवरोधभावतो पुथुज्जनोति सम्बन्धो । पुथुचायं जनोति पुथु एव विसुंयेव अयं सङ्ख्यं गतो। इतीति तस्मा पुथुज्जनोति सम्बन्धो । एवं गाथाबन्धेन सर्वोपतो दस्सितमत्थं "सो ही'तिआदिना विवरति । "नानप्पकारान"न्ति इमिना पुथु-सद्दो इध बह्वत्थोति दस्सेति । __ आदि-सद्देन सङ्गहितमत्थं, तदत्थस्स च साधकं अम्बसेचनगरुसिनाननयेन निद्देसपाळिया दस्सेन्तो “यथाहा"तिआदिमाह । अविहता सक्कायदिट्ठियो, पुथु बहुका ता एतेसन्ति पुथुअविहतसक्कायदिविका, एतेन अविहतत्ता पुथु सक्कायदिट्ठियो जनेन्ति, पुथूहि वा सक्कायदिट्ठीहि जनिताति अत्थं दस्सेति । अविहतत्थमेव वा जनसद्दो वदति, तस्मा पुथु सक्कायदिट्ठियो जनेन्ति न विहनन्ति, जना वा अविहता पुथु सक्कायदिट्ठियो एतेसन्ति अत्थं दस्सेतीतिपि वट्टति, विसेसनपरनिपातनञ्चेत्थ दट्ठबं यथा “अग्याहितो"ति । "पुथु सत्थारानं मुखुल्लोकिका"ति एतेन पुथु बहवो जना सत्थारो एतेसन्ति निब्बचनं दस्सितं । पुथु सब्बगतीहि अबुट्ठिताति एत्थ पन कम्मकिलेसेहि जनेतब्बा, जायन्ति वा सत्ता एत्थाति जना, गतियो, पुथु सब्बा एव जना गतियो एतेसन्ति वचनत्थो । “पुथु नानाभिसङ्घारे अभिसङ्घरोन्ती"ति एतेन च जायन्ति एतेहि सत्ताति जना, पुञाभिसङ्खारादयो, पुथु नानाविधा जना सङ्घारा एतेसं विज्जन्ति, पुथु वा नानाभिसङ्खारे जनेन्ति अभिसङ्घरोन्तीति अत्थमाह। ततो परं पन "पुथु नानाओघेहि वुय्हन्ती"तिआदिअत्थत्तयं जनेन्ति एतेहि सत्ताति जना, कामोघादयो, रागसन्तापादयो, रागपरिळाहादयो च, सब्बेपि वा किलेसपरिळाहा । पुथु नानप्पकारा ते एतेसं विज्जन्ति, तेहि वा जनेन्ति वुल्हन्ति, सन्तापेन्ति, परिडहन्ति चाति निब्बचनं दस्सेतुं वुत्तं । “रत्ता गिद्धा"तिआदि परियायवचनं । अपि च रत्ताति वत्थं विय रङ्गजातेन चित्तस्स विपरिणामकरेन छन्दरागेन रत्ता । गिद्धाति अभिकङ्घनसभावेन अभिगिज्झनेन गिद्धा। गथिताति गन्थिता विय दुम्मोचनीयभावेन तत्थ पटिबद्धा। मुच्छिताति किलेसाविसनवसेन विसञीभूता विय अनञ्जकिच्चमोहं समापन्ना। अज्झोसनाति अनासाधारणे विय कत्वा गिलित्वा परिनिट्ठपेत्वा ठिता। लग्गाति गावो कण्टके विय आसत्ता, महापलिपे वा पतनेन नासिकग्गपलिपन्नपुरिसो विय उद्धरितुमसक्कुणेय्यभावेन निमुग्गा । लग्गिताति मक्कटालेपेन विय मक्कटो पञ्चन्नं इन्द्रियानं वसेन आसङ्गिता, पलिबुद्धाति सम्बद्धा, उपद्दता वाति 213 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy