SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) पातियन्ति सरावके । घटेति उदकहरणघटे | द्वत्तिंसदोणगण्हनप्पमाणं कुण्डं कोलम्बो। ततो महतरा चाटि। ततोपि महती महाकुम्भी। सोण्डी कुसोभो। नदीभागो कन्दरो। चक्कवाळपादेसु समुद्दो चक्कवाळमहासमुद्दो। सिनेरुपादके महासमुद्देति सीदन्तरसमुदं सन्धायाह । “पातिय"न्तिआदिनापि तदेवत्थं पकारन्तरेन विभावेति । परित्तं होति यथाति सम्बन्धो । यस्सा पाळिया अत्थविभावनत्थाय या संवण्णना वुत्ता, तदेव तस्सा गुणभावेन दस्सेतुं “तेनाहा"तिआदि वुत्तं । एवं सब्बत्थ । । "दुवे पुथुज्जना"तिआदि पुथुज्जनेसु लब्भमानविभागदस्सनत्थमेव वुत्तं, न पन मूलपरियायसंवण्णनादीसु (म० नि० अट्ठ० १.२) विय पुथुज्जनविसेसनिद्धारणत्थं निरवसेसपुथुज्जनस्सेव इध अधिप्पेतत्ता । सब्बोपि हि पुथुज्जनो भगवतो उपरिगुणे विभावेतुं न सक्कोति, तिठ्ठतु ताव पुथुज्जनो, अरियसावकपच्चेकबुद्धानम्पि अविसया एव बुद्धगुणा। तथा हि वक्खति “सोतापन्नो''तिआदि (दी० नि० अट्ठ० १.७) । गोत्तसम्बन्धताय आदिच्चस्स सूरियदेवपुत्तस्स बन्धूति आदिच्चबन्धु, तेन वुत्तं निद्देसे - __ “आदिच्चो वुच्चति सूरियो। सूरियो गोतमो गोत्तेन, भगवापि गोतमो गोत्तेन, भगवा सूरियस्स गोत्तञातको गोत्तबन्धु, तस्मा बुद्धो आदिच्चबन्धू"ति (महा० नि० १५०; चूळ० नि० ९९) । सद्दविदू पन “बुद्धस्सादिच्चबन्धुना'"ति पाठमिच्छन्ति । आदिच्चस्स बन्धुना गोत्तेन समानो गोत्तसङ्घातो बन्धु यस्स, बुद्धो च सो आदिच्चबन्धु चाति कत्वा । यस्मा पन खन्धकथादिकोसल्लेनापि उपक्किलेसानुपक्किलेसानं जाननहेतुभूतं बाहुसच्चं होति, यथाह - "कित्तावता नु खो भन्ते बहुस्सुतो होतीति ? यतो खो भिक्खु खन्धकुसलो होति । धातु...पे०... आयतन...पे०... पटिच्चसमुप्पादकुसलो होति, एत्तावता खो भिक्खु बहुस्सुतो होती"ति । तस्मा “यस्स खन्धधातुआयतनादीसू"तिआदि वुत्तं । आदि-सद्देन चेत्थ याव पटिच्चसमुप्पादा सङ्गण्हाति । तत्थ वाचुग्गतकरणं उग्गहो। अत्थस्स परिपुच्छनं परिपुच्छा। अट्ठकथावसेन अत्थस्स सोतद्वारपटिबद्धताकरणं सवनं। ब्यञ्जनत्थानं सुनिक्खेपसुनयनेन धम्मस्स परिहरणं धारणं । एवं सुतधातपरिचितानं वितक्कनं मनसानुपेक्खनं पच्चवेक्षणं । 212 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy