SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ अयमत्थो अङ्गुत्तरटीकायं (अ० नि० अट्ट० १.५१) वुत्तो। एतेन जायतीति जनो, “रागो गेधो”ति एवमादिको, पुथु नानाविधो जनो रागादिको एतेसं, पुथूसु वा पञ्चसु कामगुणेसु जना रत्ता गिद्धा...पे०... पलिबुद्धाति अत्थं दस्सेति । २१४ 42 'आवुता" तिआदिपि परियायवचनमेव । अपिच “ 'आवुताति आवरिता । निवुताि निवारिता । ओफुताति पलिगुण्ठिता, परियोनद्धा वा । पिहिताति पिदहिता । पटिच्छन्नाति छादिता । पटिकुज्जिताति हेट्ठामुखजाता "ति तत्थेव (अ० नि० अट्ठ० १.५१) वृत्तं । एत्थ च जनेन्ति एतेहीति जना, नीवरणा, पुथु नानाविधा जना नीवरणा एतेसं, पुथूहि वा नीवरहि जना आता...पे०... पटिकुज्जिताति निब्बचनं दस्सेति । पुथूसु नीचधम्मसमाचारेसु जायति, पुथूनं वा अब्भन्तरे जनो अन्तोगधो, पुथु वा बहुको जनोति अत्थं दस्सेति "पुथून "न्तिआदिना, एतेन च ततियपादं विवरति, समत्थेति वा । " पुथुवा "तिआदिना पन चतुत्थपादं । पुथु विसंसट्ठो एव जनो पुथुज्जनोति अयहेत्थ वचनत्थो । येहि गुणविसेसेहि निमित्तभूतेहि भगवति " तथागतो 'ति अयं समञ्ञा पवत्ता, तं दस्सनत्थं "अट्ठहि कारणेहि भगवा तथागतो "तिआदि वृत्तं । एकोपि हि सद्दो अनेकपवत्तिनिमित्तमधिकिच्च अनेकधा अत्थप्पकासको, भगवतो च सब्बेपि नामसद्दा अनेक गुणनेमित्तिकायेव । यथाह - "असङ्घयेय्यानि नामानि सगुणेन महेसिनो | गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो 'ति । । (ध० सं० अट्ठ० ५७; पटि० म० अट्ठ० १.७६; दी० नि० टी० (१.१.७-७) Jain Education International कानि पन तानीति अनुयोगे सति पठमं तस्सरूपं सङ्क्षेपतो उद्दिसित्वा " कथ"न्तिआदिना निद्दिसति । तथा आगतोत एत्थ आकारनियमनवसेन ओपम्मसम्पटिपादनत्थो तथा सद्दो । सामञ्ञजोतनाय विसेसावट्ठानतो, विसेसत्थिना च सामञ्ञसद्दस्सापि विसेसत्थेयेव अनुपयुज्जितब्बतो पटिपदागमनत्थो आगत सद्दो दट्ठब्बो, न ञणगमनत्थो तथलक्खणं आगतो 'तिआदीसु (दी० नि० अट्ठ० १.७; म० नि० अट्ठ० १.१२; सं० नि० अट्ठ० २.३.७८; अ० नि० अट्ठ० १.१७०; थेर० गा० अट्ठ० १.४३; इतिवु० अट्ठ० ३८; पटि० म० अट्ठ० १.३७ बु० वं० अट्ठ० २; महा० 214 For Private & Personal Use Only १३१३, उदा० १.४१३) । www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy