SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २११ सम्भवन्ति । ततोयेव च इध “तिणसन्थरं सन्थरित्वा''ति वुत्तं, धम्मपदट्ठकथादीसु च "तिणानि सन्थरित्वा...पे०... पुरथिमाभिमुखो निसीदित्वाति (ध० अट्ठ० १.सारिपुत्थेरवण्णना; ध० सं० अट्ठ० १.निदानकथा)। अञत्थ च “तिणासने चुद्दसहत्थसम्मते"ति। केचि पन “अच्चुग्गतभावेनेव चुद्दसहत्थो"ति यथा तथा परिकप्पनावसेन वदन्ति, तं न गहेतब्बं यथावुत्तेन कारणेन, साधकेन च विरुद्धत्ता | कामञ्च मनोरथपूरणिया चतुरङ्गुत्तरवण्णनाय "तिक्खत्तुं बोधिं पदक्खिणं कत्वा बोधिमण्डं आरुयह चुद्दसहत्थुब्बेधे ठाने तिणसन्थरं सन्थरित्वा चतुरङ्गवीरियं अधिट्ठाय निसिन्नकालतो''ति (अ० नि० अट्ठ० २.४.३३) पाठो दिस्सति, तथापि तत्थ उब्बेधसद्दो वित्थारवाचकोति वेदितब्बो, यथा “तिरियं सोळसुब्बेधो, उद्धमाहु सहस्सधा"ति (जा० १.३.४०) महापनादजातके। तथा हि तदट्ठकथायं वुत्तं “तिरियं सोळसुब्बेधोति वित्थारतो सोळसकण्डपातवित्थारो अहोसी''ति (जातक अट्ठ० २-३०२ पिढे)। अञथा हि आकासेयेव उक्खिपित्वा तिणसन्थरणं कतं, न अचलपदेसेति अत्थो आपज्जेय्य सन्थरणकिरियाधारभावतो तस्स, सो चत्थो अनधिप्पेतो अञत्थ अनागतत्ताति । रजतक्खन्धं पिडितो कत्वा वियाति सम्बन्धो | अत्थन्ति पच्छिमपब्बतं । मारबलन्ति मारं, मारबलञ्च, मारस्स वा सामत्थियं । पुब्बेनिवासन्ति पुब्बे निवुत्थक्खन्धं । दिब्बचक्खुन्ति दिब्बचक्खुजाणं । “किच्छं वतायं लोको आपन्नो"तिआदिना (दी० नि० २.५७; सं० नि० १.२.४) जरामरणमुखेन पच्चयाकारे जाणं ओतारेत्वा । आनापानचतुत्थज्झानन्ति एत्थापि “सब्बबुद्धानं आचिण्ण''न्ति विभत्तिविपरिणामं कत्वा योजेतब्बं । तम्पि हि बुद्धानमाचिण्णमेवाति वदन्ति । पादकं कत्वाति कारणं, पतिद्वानं वा कत्वा । “विपस्सनं वड्डत्वाति छत्तिंसकोटिसतसहस्समुखेन आसवक्खयञाणसङ्घातमहावजिरञाणगब्भं गण्हापनवसेन विपस्सनं भावेत्वा । सब्बञ्जतञाणाधिगमाय अनुपदधम्मविपस्सनावसेन अनेकाकारवोकारे सङ्खारे सम्मसतो छत्तिंसकोटिसतसहस्समुखेन पवत्तं विपस्सनाञाणम्पि हि “महावजिरजाण''न्ति वुच्चति, चतुवीसतिकोटिसतसहस्ससङ्ख्याय देवसिकं वळञ्जनकसमापत्तीनं पुरेचरानुचरजागम्पि। इध पन मग्गजाणमेव, विसेसतो च अग्गमग्गजाणं, तस्मा तस्सेव विपस्सनागभभावो वेदितब्बोति । सब्बबुद्धगुणेति सब्बञ्जतादिनिरवसेसबुद्धगुणे । तस्सा पादकं कत्वा समाधि निवत्तोति वुत्तं "इदमस्स पाकिच्च"न्ति । अस्साति भगवतो । "तत्थ पथा हत्थे "तिआदिना उपमाय पाकटीकरणं । हत्थेति हत्थपसते, करपुटे वा । 211 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy