SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २०८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) चत्तारो, निम्मितपक्खे चत्तारोति सब्बे अट्ठ वारा वित्थारेत्वा वत्तब्बाति दस्सेति । यस्मा सीलं समाधिस्स पतिट्ठामत्तमेव हुत्वा निवत्तति, समाधियेव तत्थ पतिट्ठाय यथावुत्तं सब्बं पाटिहारियकिच्चं पवत्तेति, तस्मा तदेतं समाधिकिच्चमेवाति वुत्तं "एत्थ एकम्पी"तिआदि । ___"यं पना"तिआदिना समाधिस्स पञमपापुणता विभाविता, यं पन पटिविज्झि, इदं पटिविज्झनं पाकिच्चन्ति अत्थो। तं अनुक्कमतो दस्सेति "भगवा"तिआदिना । "कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानी"ति इदं दीपङ्करपादमूले कतपठमाभिनीहारतो पट्ठाय वुत्तं, ततो पुब्बेपि यत्तकेन तस्मिं भवे इच्छन्तो सावकबोधिं पत्तुं सक्कुणेय्य, तत्तकं पुञ्जसम्भारं समुपचिनीति वेदितब्बं । ततोयेव हि "मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सन''न्तिआदिना (बु० वं० ५९) वुत्तेसु अठ्ठधम्मेसु हेतुसम्पन्नता अहोसि । केचि पन मनोपणिधानवचीपणिधानवसेन अनेकधा असङ्ख्येय्यपरिच्छेदं कत्वा पुब्बसम्भारं वदन्ति, तदयुत्तमेव सङ्गहारुळहासु अट्ठकथासु तथा अवुत्तत्ता। तासु हि यथावुत्तनयेन पठमाभिनीहारतो पुब्बे हेतुसम्पन्नतायेव दस्सिता। एकूनतिंसवस्सकाले निक्खम्म पब्बजित्वाति सम्बन्धो । चक्करतनारहपुञ्जवन्तताय बोधिसत्तो चक्कवत्तिसिरिसम्पन्नोति तस्स निवासभवनं "चक्कवत्तिसिरिनिवासभूत"न्ति वुत्तं । भवनाति रम्मसुरम्मसुभसङ्खाता निकेतना । पधानयोगन्ति दुक्करचरियाय उत्तमवीरियानुयोगं । उरुवेलायं किर सेनानिगमे कटम्बिकस्स धीता सुजाता नाम दारिका वयप्पत्ता नेरञ्जराय तीरे निग्रोधमूले पत्थनमकासि “सचाहं समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, खीरपायासेन बलिकम्मं करिस्सामी"ति, (म० नि० अट्ठ० २.२८४; जा० अट्ठ० १.अविदूरे निदानकथा) तस्सा सा पत्थना समिज्झि । सा सत्त धेनुयो लट्ठिवने खादापेत्वा तासम्पि धीतरो गावियो लद्धा तथेव खादापेत्वा पुन तासम्पि धीतरो तथेवाति सत्तपुत्तिनत्तिपनत्तिपरम्परागताहि धेनूहि खीरं गहेत्वा खीरपायासं पचितुमारभि । तस्मिं खणे महाब्रह्मा तियोजनिकं सेतच्छत्तं उपरि धारेसि, सक्को देवराजा अग्गिं उज्जालेसि, सकललोके विज्जमानरसं देवता पक्खिपिंसु, पायासं दक्खिणावढं हुत्वा पचति, तं सा सुवण्णपातिया सतसहस्सग्घनिकाय सहेव बोधिसत्तस्स दत्वा पक्कामि । अथ बोधिसत्तो तं गहेत्वा नेरञ्जराय तीरे सुप्पतिट्टिते नाम तित्थे एकतालट्ठिप्पमाणे एकूनपासपिण्डे करोन्तो परिभुञ्जि, तं सन्धाय वुत्तं "विसाखापुण्णमायं उरुवेलगामे सुजाताय विनं पक्खित्तदिब्बोजं मधुपायासं परिभुञ्जित्वा"ति । तत्थ सुजातायाति आयस्मतो यसत्थेरस्स मातुभूताय पच्छा सरणगमनट्ठाने एतदग्गप्पत्ताय सुजाताय नाम सेट्ठिभरियाय । 208 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy