SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना अङ्गमङ्गानुसारिनो रसस्स सारो उपत्थम्भबलकरो भूतनिस्सितो एको विसेसो ओजा नाम, सा दिवि भवा पक्खित्ता एत्थाति पक्खित्तदिब्बोजो, तं । पातब्बो च सो असितब्बो चाति पायासो, रसं कत्वा पिवितुं, आलोपं कत्वा च भुञ्जितुं युत्तो भोजनविसेसो, मधुना सित्तो पायासो मधुपायासो, तं । Jain Education International ततो नेरञ्जराय तीरे महासालवने नानासमापत्तीहि दिवाविहारस्स कतत्ता " सायन्हसमये "तिआदि वृत्तं । वित्थारो तत्थ तत्थ गहेतब्बो । दक्खिणुत्तरेनाति दिवाविहारतो बोधिया पविसनमग्गं सन्धायाह, उजुकं दक्खिणुत्तरगतेन देवताहि अलङ्क तेन मग्गेनाति अत्थो । एवम्पि वदन्ति “दक्खिणुत्तरेनाति दक्खिणपच्छिमुत्तरेन आदि अवसानगहणेन मज्झिमस्सापि गहितत्ता, तथा लुत्तपयोगस्स च दस्सनतो । एवहि सति ‘दक्खिणपच्छिमुत्तरदिसाभागेन बोधिमण्डं पविसित्वा तिट्ठतीति ( जा० अट्ठ० १. अविदूरे निदानकथा) जातकनिदाने वृत्तवचनेन समेती 'ति । दक्खिणदिसतो गन्तब्बो उत्तरदिसाभागो दक्खिणुत्तरो, तेन पविसित्वाति अपरे । केचि पन " उत्तरसद्दो चेत्थ मग्गवाचको । यदि हि दिसावाचको भवेय्य, 'दक्खिणुत्तराया'ति वदेय्या "ति, तं न " उत्तरेन नदी सीदा, गम्भीरा दुरतिक्कमा’तिआदिना दिसावाचकस्सापि एनयोगस्स दस्सनतो, उत्तरसद्दस्स च मग्गवाचकस्स अनागतत्ता । अपिच दिसाभागं सन्धाय एवं वृत्तं । दिसाभागोपि हि दिसा एवाति। अथ अन्तरामग्गे सोत्थियेन नाम तिहारकब्राह्मणेन दिन्ना अट्ठ कुसतिणमुट्ठियो गहेत्वा असितञ्चनगिरिसङ्कासं सब्बबोधिसत्तानमस्सासजननट्टाने समाविरुळ्हं बोधिया मण्डनभूतं बोधिमण्डमुपगन्त्वा तिक्खत्तुं पदक्खिणं कत्वा दक्खिणदिसाभागे अट्ठासि, सो पन पदेसो पदुमिनिपत्ते उदकबिन्दु विय पकम्पित्थ ततो पच्छिमदिसाभागं, उत्तरदिसाभागञ्च गन्त्वा तिट्ठन्तेपि महापुरिसे तथेव ते अकम्पिंसु, ततो " नायं सब्बोपि पदेसो मम गुणं सन्धारेतुं समत्थो' ति पुरत्थिमदिसाभागमगमासि, तत्थ पल्लङ्कप्पमाणं निच्चलमहोसि, तस्सेव च निप्परियायेन बोधिमण्डसमञ्ञ, महापुरिसो “इदं किलेसविद्धंसनट्ठान' 'न्ति सन्निट्ठानं कत्वा पुब्बुत्तरदिसाभागे ठितो तत्थ अकम्पनप्पदेसे तानि तिणानि अग्गे गत्वा सञ्चालेसि, तावदेव चुद्दसहत्थो पल्लो अहोसि, तानिपि तिणानि विचित्ताकारेन तूलिकाय लेखा गहितानि विय अहेसुं । सो तत्थ तिसन्धिपल्लङ्कं आभुजित्वा चतुरङ्गसमन्नागतं मेत्ताकम्मट्ठानं पुब्बङ्गमं कत्वा चतुरङ्गिकं वीरियं अधिट्ठहित्वा निसीदि, तमत्थं सङ्क्षिपित्वा दस्सेन्तो "बोधिमण्डं पविसित्वा" ति आदिमाह । तत्थ बोधि वुच्चति अरहत्तमग्गञाणं, सब्बञ्जतञ्जाणञ्च सा मण्डति थामगतताय २०९ 209 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy