SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २०७ एवं पाळिनयेन यमकपाटिहारियं दस्सेत्वा इदानि तं अट्ठकथानयेन विवरन्तो पच्चासत्तिनयेन “छन्नं वण्णान''न्ति पदमेव पठमं विवरितुं "तस्सा"तिआदिमाह । तत्थ तस्साति भगवतो। "सुवण्णवण्णा रस्मियो"ति इदं तासं पीताभानं येभुय्यताय वुत्तं, छब्बण्णाहि रस्मीहि अलङ्करणकालो वियाति अत्थो । तापि हि चक्कवाळगब्भतो उग्गन्त्वा ब्रह्मलोकमाहच्च पटिनिवत्तित्वा चक्कवाळमुखवट्टिमेव गण्हिंसु। एकचक्कवाळगब्भं वङ्कगोपानसिकं विय बोधिघरं अहोसि एकालोकं । दुतिया दुतिया रस्मियोति पुरिमपुरिमतो पच्छा पच्छा निक्खन्ता रस्मियो । कस्मा सदिसाकारवसेन “विया''ति वचनं वुत्तन्ति आह "दिनञ्चा"तिआदि । दिनञ्च चित्तानं एकक्खणे पवत्ति नाम नत्थि, येहि ता एवं सियुं, तथापि इमिना कारणद्वयेन एवमेव खायन्तीति अधिप्पायो । भवङ्गपरिवासस्साति भवङ्गवसेन परिवसनस्स, भवङ्गसङ्घातस्स परिवसनस्स वा, भवङ्गपतनस्साति वुत्तं होति । आचिण्णवसितायाति आवज्जनसमापज्जनादीहि पञ्चहाकारेहि समाचिण्णपरिचयताय । ननु च एकस्सापि चित्तस्स पवत्तिया द्वे किस्सो रस्मियोपि सम्भवेय्युन्ति अनुयोगमपनेति "तस्सा तस्सा पन रस्मिया"तिआदिना। चित्तवारनानत्ता आवज्जनपरिकम्मचित्तानि, कसिणनानत्ता अधिट्ठानचित्तवारानिपि विसुं विसुंयेव पवत्तन्ति । आवज्जनावसाने तिक्खत्तुं पवत्तजवनानि परिकम्मनामेनेव इध वुत्तानि । कथन्ति आह "नीलरस्मिअत्थाय ही"तिआदि । “मजिठ्ठरस्मिअत्थाय लोहितकसिणं, पभस्सररस्मिअत्थाय पीतकसिण"न्ति इदं लोहितपीतरस्मीनं कारणेयेव वुत्ते सिद्धन्ति न वुत्तं । तासमेव हि मजिठ्ठपभस्सररस्मियो विसेसपभेदभूताति । "अग्गिक्खन्धत्थाया"तिआदिना "उपरिमकायतो"तिआदीनं विवरणं । अग्गिक्खन्धउदकक्खन्धापि अझमझअसम्मिस्सा याव ब्रह्मलोका उग्गन्त्वा चक्कवाळमुखवट्टियं पतिंस, तं दिवसं पन सत्था यो यो यस्मिं यस्मिं धम्मे च पाटिहारिये च पसन्नो, तस्स तस्स अज्झासयवसेन तं तं धम्मञ्च कथेसि, पाटिहारियञ्च दस्सेसि, एवं धम्मे भासियमाने, पाटिहारिये च करियमाने महाजनो धम्माभिसमयो अहोसि । तस्मिञ्च समागमे अत्तनो मनं गहेत्वा पहं पुच्छितुं समत्थं अदिस्वा निम्मितं बुद्धं मापेसि, तेन पुच्छितं पञ्हं सत्था विस्सज्जेसि । सत्थारा पुच्छितं पहं सो विस्सज्जेसि, सत्थु चङ्कमनकाले निम्मितो ठानादीसु अञ्जतरं कप्पेसि, तस्स चङ्कमनकाले सत्था ठानादीसु अञ्चतरं कप्पेसीति एतमत्थं दस्सेतुं "सत्था चङ्कमती"तिआदि वुत्तं । "सब्बं वित्थारेतब्ब"न्ति एतेन “सत्था तिट्टति, निम्मितो चङ्कमति वा निसीदति वा सेय्यं वा कप्पेती"तिआदिना (पटि० म० १.११६) चतूसु इरियापथेसु एकेकमूलका सत्थुपक्खे 207 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy