SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) उपरिमकायतोतिआदि पटिसम्भिदामग्गे (पटि० म० १.११६) आगतनयदस्सनं, तेन वुत्तं “इतिआदिनयप्पवत्त"न्ति, “सब्बं वित्थारेतब्ब"न्ति च । तत्थायं पाळिसेसो "हेट्ठिमकायतो अग्गिखन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तति । पुरथिमकायतो अग्गि, पच्छिमकायतो उदकं । पच्छिमकायतो अग्गि, पुरथिमकायतो उदकं । दक्खिणअक्खितो अग्गि, वामअक्खितो उदकं । वामअक्खितो अग्गि, दक्खिणअक्खितो उदकं । दक्खिणकण्णसोततो अग्गि, वामकण्णसोततो उदकं । वामकण्णसोततो अग्गि, दक्खिणकण्णसोततो उदकं । दक्खिणनासिकासोततो अग्गि, वामनासिकासोततो उदकं । वामनासिकासोततो अग्गि , दक्खिणनासिकासोततो उदकं। दक्खिणअंसकटतो अग्गि, वामअंसकटतो उदकं । वामअंसकूटतो अग्गि, दक्खिणअंसकूटतो उदकं । दक्खिणहत्थतो अग्गि, वामहत्थतो उदकं । वामहत्थतो अग्गि, दक्खिणहत्थतो उदकं । दक्खिणपस्सतो अग्गि, वामपस्सतो उदकं । वामपस्सतो अग्गि, दक्षिणपस्सतो उदकं । दक्खिणपादतो अग्गि, वामपादतो उदकं । वामपादतो अग्गि, दक्खिणपादतो उदकं । अङ्गुलगुलेहि अग्गि, अङ्गुलन्तरिकाहि उदकं । अङ्गुलन्तरिकाहि अग्गि, अङ्गुलगुलेहि उदकं । एकेकलोमतो अग्गि, एकेकलोमतो उदकं । लोमकूपतो लोमकूपतो अग्गिक्खन्धो पवत्तति, लोमकूपतो लोमकूपतो उदकधारा पवत्तती''ति ।। अट्ठकथायं पन “एकेकलोमकूपतो" इच्चेव (पटिसं० अट्ठ० २.१.११६) आगतं । छत्रं वण्णानन्ति एत्थापि नीलानं पीतकानं लोहितकानं ओदातानं मञ्जिट्टानं पभस्सरानन्ति अयं सब्बोपि पाळिसेसो पेय्यालनयेन, आदि-सद्देन च दस्सितो । एत्थ च छन्नं वण्णानं उब्बाहनभूतानं यमका यमका वण्णा पवत्तन्तीति पाठसेसेन सम्बन्धो, तेन वक्खति “दुतिया दुतिया रस्मियो'"तिआदि । तत्थ हि तासं यमकं यमकं पवत्तनाकारेन सह आवज्जनपरिकम्माधिट्ठानानं विसुं पवत्ति दस्सिता । केचि पन “छन्नं वण्णान''न्ति एतस्स “अग्गिक्खन्धो उदकधारा''ति पुरिमेहि पदेहि सम्बन्धं वदन्ति, तदयुत्तमेव अग्गिक्खन्धउदकधारानं अत्थाय तेजोकसिणवायोकसिणानं समापज्जनस्स वक्खमानत्ता | छन्नं वण्णानं छब्बण्णा पवत्तन्तीति कत्तुवसेन वा सम्बन्धो यथा “एकस्स चेपि भिक्खुनो न पटिभासेय्य तं भिक्खुनि अपसादेतु"न्ति (पाचि० ५५८)। कत्तुकम्मेसु हि बहुला सामिवचनं आख्यातपयोगेपि इच्छन्ति नेरुत्तिका | 206 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy