SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २०३ सब्बपुथुज्जनेसु पाकटानीति | मत्तन्ति चेत्थ विसेसनिवत्तिअत्थे नपुंसकलिङ्गं । पमाणप्पकत्थेसु पन “मत्त'न्ति वा “मत्ता"ति वा नपुंसकित्थिलिङ्गं । "इदं वुत्तं होती"तिआदिना सह योजनाय पिण्डत्थं दस्सेति । येन सीलेन वदेय्य, एतं सीलमत्तकं नामाति सम्बन्धो । “वणं वदामीति उस्साहं कत्वापी"ति इदं “वण्णं वदमानो"ति एतस्स विवरणं । एतेन हि “एकपुग्गलो भिक्खवे, लोके उप्पज्जमानो उप्पज्जती"तिआदीसु (अ० नि० १.१.१७०) विय मानसद्दस्स सामत्थियत्थतं दस्सेति । "उस्साहं कुरुमानो''ति अवत्वा "कत्वा"ति च वचनं त्वादिपच्चयन्तपदानमिव मानन्तपच्चयन्तपदानम्पि परकिरियापेक्खमेवाति दस्सनत्थं । "तत्थ सिया"तिआदिना सन्धायभासितमत्थं अजानित्वा नीतत्थमेव गहेत्वा सुत्तन्तरविरोधितं मञमानस्स कस्सचि ईदिसी चोदना सियाति दस्सेति । तत्थाति तस्मिं “अप्पमत्तकं खो पनेत"न्तिआदिवचने (दी० नि० १.७)। कम्मट्ठानभावने युञ्जति सीलेनाति योगी, तस्स । अलङ्करणं विभूसनं अलङ्कारो, पसाधनकिरिया । अलं करोति एतेनेवाति वा अलङ्कारो, कुण्डलादिपसाधनं । मण्डीयते मण्डनं, ऊनट्ठानपूरणं । मण्डीयति एतेनाति वा मण्डनं, मुखचुण्णादिऊनपूरणोपकरणं । इध पन सदिसवोहारेन, तद्धितवसेन वा सीलमेव तथा वुत्तं । मण्डनेति मण्डनहेतु, मण्डनकिरियानिमित्तं गतोति अत्थो । अथ वा मण्डति सीलेनाति मण्डनो, मण्डनजातिको पुरिसो। बहुम्हि चेतं जात्यापेक्खाय एकवचनं । उब्बाहनत्थेपि हि एकवचनमिच्छन्ति केचि, तदयुत्तमेव सद्दसत्थे अनागतत्ता, अत्थयुत्तिया च अभावतो। कथहि एकवचननिद्दिद्वतो उब्बाहनकरणं युत्तं सिया एकस्मिं येवत्थे उब्बाहितब्बस्स अञस्सत्थस्स अभावतो। तस्मा विपल्लासवसेन बह्वत्थे इदं एकवचनं दट्ठबं, मण्डनसीलेसूति अत्थो । आचरियधम्मपालत्थेरेनपि हि अयमेविध विनिच्छयो (दी० नि० टी० १.७) वुत्तो। अग्गतन्ति उत्तमभावं । अस्सं भविस्सामीति आकङ्घय्याति सम्बन्धो । अस्साति भवेय्य । परिपूरकारीति चेत्थ इति सद्दो आदिअत्थो, पकारत्थो वा, तेन सकलम्पि सीलथोमनसुत्तं दस्सेति । किकीव अण्डन्ति एत्थापि तदत्थेन इति-सद्देन – 203 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy