SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) सकत्थता पुरिमपदत्थेयेव पवत्तनतो। न हि सदा केवलं अनत्थका भवन्तीति अक्खरचिन्तका | ननु च भगवतो पारमितानुभावेन निरत्थकमेकक्खरम्पि मुखवरं नारोहति, सकलञ्च परियत्तिसासनं पदे पदे चतुसच्चप्पकासनन्ति वुत्तं, कथं तस्स अनत्थकता सम्भवतीति? सच्चं, तम्पि पदन्तराभिहितस्स अत्थस्स विसेसनवसेन तदभिहितं अत्थं वदति एव, सो पन अत्थो विनापि तेन पदन्तरेनेव सक्का विज्ञातुन्ति अनत्थकमिच्चेव वुत्तन्ति । ननु अवोचुम्ह "अनत्थकभावो...पे०... पवत्तनतो''ति । अपिच विनेय्यज्झासयानुरूपवसेन भगवतो देसना पवत्तति, विनेय्या च अनादिमतिसंसारे लोकियेसुयेव सद्देसु परिभावितचित्ता, लोके च असतिपि अत्थन्तरावबोधे वाचासिलिट्ठतादिवसेन सद्दपयोगो दिस्सति “लब्भति पलब्भति, खजति निखजति, आगच्छति पच्चागच्छती"तिआदिना । तथापरिचितानञ्च तथाविधेनेव सद्दपयोगेन अत्थावगमो सुखो होतीति अनत्थकसद्दपयोगो वुत्तोति । एवं सब्बत्थ | होति चेत्थ - “पदन्तरवचनीय-स्सत्थस्स विसेसनाय । बोधनाय विनेय्यानं, तथानत्थपदं वदे''ति ।। अथ वा सीलमत्तकन्ति एत्थ मत्त-सद्दो विसेसनिवत्तिअत्थो “अवितक्कविचारमत्ता धम्मा (ध० स० तिकमातिका) मनोमत्ता धातु मनोधातू"ति (ध० स० मूल टी० ४९९) च आदीसु विय । “अप्पमत्तकं ओरमत्तक"न्ति पदद्वयेन सामञतो वुत्तोयेव हि अत्थो "सीलमत्तक"न्ति पदेन विसेसतो वुत्तो, तेन च सीलं एव सीलमत्तं, तदेव सीलमत्तकन्ति निब्बचनं कातब्बन्ति दस्सेतुं "सीलमेव सीलमत्तक"न्ति वुत्तं । अयं पन अट्ठकथामुत्तको नयो- ओरमत्तकन्ति एत्थ ओरन्ति अपारभागो “ओरतो भोगं (महा० व० ६६) ओरं पार'"न्तिआदीसु विय । अथ वा हेट्ठाअत्थो ओरसद्दो ओरं आगमनाय ये पच्चया, ते ओरम्भागियानि संयोजनानीतिआदीसु विय। सीलहि समाधिपञ्जायो अपेक्खित्वा अपारभागे, हेट्ठाभागे च होति, उभयत्थापि “ओरे पवत्तं मत्तं यस्सा''तिआदिना विग्गहो। सीलमत्तकन्ति एत्थापि मत्तसद्दो अमहत्थवाचको "भेसज्जमत्ता''तिआदीसु विय । अथ वा सीलेपि तदेकदेसस्सेव सङ्गहणत्थं अमहत्थवाचको एत्थ मत्तसद्दो वुत्तो। तथा हि इन्द्रियसंवरपच्चयसन्निस्सितसीलानि इध देसनं अनारुळहानि । कस्माति चे? यस्मा तानि पातिमोक्खसंवरआजीवपारिसुद्धिसीलानि विय न 202 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy