SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) "किकीव अण्डं चमरीव वालधिं, पियंव पुत्तं नयनंव एककं । तथेव सीलं अनुरक्खमाना, सुपेसला होथ सदा सगारवा'ति ।। (विसुद्धि० १.१९)। गाथं सङ्गण्हाति । “पुप्फगन्धो"ति वत्वा तदेकदेसेन दस्सेतुं "न चन्दन"न्तिआदि वुत्तं । चन्दनं तगरं मल्लिकाति हि तंसहचरणतो तेसं गन्धोव वुत्तो । पुष्फगन्धोति च पुप्फञ्च तदवसेसो गन्धो चाति अत्थो। तगरमल्लिकाहि वा अवसिट्ठो “पुप्फगन्धोति वुत्तो । सतञ्च गन्धोति एत्थ सीलमेव सदिसवोहारेन वा तद्धितवसेन वा गन्धो । सीलनिबन्धनो वा थुतिघोसो वुत्तनयेन “गन्धो''ति अधिप्पेतो । सीलहि कित्तिया निमित्तं । यथाह “सीलवतो कल्याणो कित्तिसद्दो अब्भुग्गच्छती''ति (दी० नि० २.१५०; ३.३१६; अ० नि० २.५.२१३; महा० व० ७८५; उदा० ७६) । सप्पुरिसो पवायति पकारेहि गन्धति तस्स गन्धूपगरुक्खपटिभागत्ता। वस्सिकीति सुमनपुप्फं, “वस्सिक"न्तिपि पाठो, तदत्थोव । गन्धा एव गन्धजाता, गन्धप्पकारा वा । वायन्ति यदिदं, उत्तमो गन्धो वातीति सम्बन्धो । सम्मदचा विमुत्तानन्ति सम्मा अज्ञाय जानित्वा, अग्गमग्गेन वा विमुत्तानं । मग्गं न विन्दतीति कारणं न लभति, न जानाति वा । "सीले पतिवाया"ति गाथाय पटिसन्धिपाय सपञ्जओ आतापी वीरियवा पारिहारिकपाय निपको नरसङ्घातो भिक्खु सीले पतिट्ठाय चित्तं तप्पधानेन वुत्तं समाधि भावयं भावयन्तो भावनाहेतु तथा पशं विपस्सनञ्च इमं अन्तोजटाबहिजटासङ्घातं जटं विजटये विजटेय्य विजटितुं समत्थेय्याति स पत्थो । पथविं निस्सायाति पथविं रसग्गहणवसेन निस्साय, सीलस्मिं पन परिपूरणवसेन निस्साय पतिट्टानं दट्ठब्बं । अप्पकमहन्तताय पारापारादि विय उपनिधापत्तिभावतो अञमचे उपनिधाय आहाति विस्सज्जेतुं “उपरि गुणे उपनिधाया"ति वुत्तं । सीलव्हीति एत्थ हि-सद्दो कारणत्थो, 204 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy