SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१-१) पिट्ठितो पिट्ठितो अनुबन्धिस्सामी''ति। तेन वुत्तं "भगवतो तं मग्गं पटिपन्नभावं अजानन्तोवा"ति, तथा अजानन्तो एव हुत्वा अनुबन्धोति अत्थो । न हि सो भगवन्तं दट्ठमेव इच्छति, तेनाह "सचे पन जानेय्य, नानुबन्धेय्या'ति । एत्तावता “कस्मा च सुप्पियो अनुबन्धो''ति चोदना विसोधिता होति । “सो"तिआदिना अपरम्प चोदनं विसोधेति । कदाचि पन भगवा अञ्जतरवेसेनेव गच्छति अङ्गलिमालदमनपक्कसातिअभिग्गमनादीसु, कदाचि बुद्धसिरिया, इधापि ईदिसाय बुद्धसिरियाति दस्सेतुं “बुद्धसिरिया सोभमान"न्तिआदि वुत्तं । सिरीति चेत्थ सरीरसोभग्गादिसम्पत्ति, तदेव उपमावसेन दस्सेति "रत्तकम्बलपरिक्खित्तमिवा"तिआदिना । गच्छतीति जङ्गमो यथा “चङ्कमो"ति । चञ्चलमानो गच्छन्तो गिरि, तादिसस्स कनकगिरिनो सिखरमिवाति अत्थो। "तस्मिं किरा"तिआदि तब्बिवरणं, पाळियं अदस्सितत्ता, पोराणट्ठकथायञ्च अनागतत्ता अनुस्सवसिद्धा अयं कथाति दस्सेतुं “किरा"ति वुत्तन्ति वदन्ति, तथा वा होतु अञथा वा, अत्तना अदिटुं, असुतं, अमुतञ्च अनुस्सवमेवाति दट्ठब् । नीलपीतलोहितोदातमजिठ्ठपभस्सरवसेन छब्बण्णा। समन्ताति समन्ततो दसहि दिसाहि | असीतिहत्थप्पमाणेति तेसं रस्मीनं पकतिया पवत्तिट्टानवसेन वुत्तं, तस्मा समन्ततो, उपरि च पच्चेकं असीतिहत्थमत्ते पदेसे पकतियाव घनीभूता रस्मियो तिद्वन्तीति दट्ठब्, विनयटीकायं पन "तायेव ब्यामप्पभा नाम । यतो छब्बण्णा रस्मियो तळाकतो मातिका विय दससु दिसासु धावन्ति, सा यस्मा ब्याममत्ता विय खायति, तस्मा ब्यामप्पभाति वुच्चती''ति वुत्तं, (विमति० टी० १.१६) सङ्गीतिसुत्तवण्णनायं पन वक्खति "पुरथिमकायतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थं ठानं गण्हाति । पच्छिमकायतो। दक्खिणहत्थतो । वामहत्थतो सुवण्णवण्णा रस्मि उट्ठहित्वा असीतिहत्थं ठानं गण्हाति । उपरि केसन्ततो पट्टाय सब्बकेसावटेहि मोरगीववण्णा रस्मि उट्ठहित्वा गगनतले असीतिहत्थं ठानं गण्हाति । हेट्ठा पादतलेहि पवाळवण्णा रस्मि उट्ठहित्वा घनपथवियं असीतिहत्थं ठानं गण्हाति । एवं समन्ता असीतिहत्थमत्तं ठानं छब्बण्णा बुद्धरस्मियो विज्जोतमाना विप्फन्दमाना विधावन्तीति (दी० नि० अट्ठ० ३.२९९) केचि पन अञथापि परिकप्पनामत्तेन वदन्ति, तं न गहेतब्बं तथा अञ्जत्थ अनागतत्ता, अयुत्तत्ता च । तासं पन बुद्धरस्मीनं तदा अनिग्गूहितभावदस्सनत्थं "तस्मिं किर समये''ति वुत्तं । पक्कुसातिअभिग्गमनादीसु विय हि तदा तासं निग्गूहने किञ्चि कारणं नत्थि । आधावन्तीति अभिमुखं दिसं धावन्ति । विधावन्तीति विविधा हुत्वा विदिसं धावन्ति । 168 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy