SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना १६७ अनेकवारमेव ते एवं भासन्तीति वेदितब्बन्ति दस्सेतुं "पुन इतरो अवणं इतरो वण्ण"न्ति वुत्तं । तेन हि विसद्दस्स विविधत्थतं समत्थेति । सारफलकेति सारदारुफलके, उत्तमफलके वा। विसरुक्खआणिन्ति विसदारुमयपटाणिं । इरियापथानुबन्धनेन अनुबन्धा होन्ति, न सम्मापटिपत्तिअनुबन्धनेन । सीसानुलोकिनोति सीसेन अनुलोकिनो, सीसं उक्खिपित्वा मग्गानुक्कमेन ओलोकयमानाति अत्थो । तस्मिं कालेति यम्हि संवच्छरे, उतुम्हि, मासे, पक्खे वा भगवा तं अद्धानमग्गं पटिपन्नो, तस्मिं काले । तेन हि अनियमतो संवच्छरउतुमासड्डमासाव निद्दिसिता "तं दिवस"न्ति दिवसस्स विसुं निद्दिद्वत्ता, मुहुत्तादीनञ्च दिवसपरियापन्नतो । "तं अद्धानं पटिपन्नो"ति चेत्थ आधारवचनतं । तेनेव हि किरियाविच्छेददस्सनवसेन "राजगहे पिण्डाय चरतीति सह पुब्बकालकिरियाहि वत्तमाननिद्देसो कतो, इतरथा तस्मिं काले राजगहे पिण्डाय चरति, तं अद्धानमग्गञ्च पटिपन्नोति अनधिप्पेतत्थो आपज्जेय्य । न हि असमानविसया किरिया एकाधारा सम्भवन्ति, या चेत्थ अधिप्पेता अद्धानपटिपज्जनकिरिया, सा च अनियमिता न युत्ताति | राजगहपरिवत्तकेसूति राजगह परिवत्तेत्वा ठितेसु । “अञतरस्मि"न्ति इमिना तेसु भगवतो अनिबद्धवासं दस्सेति । सोति एवं राजगहे वसमानो सो भगवा। पिण्डाय चरणेनपि हि तत्थ पटिबद्धभाववचनतो सन्निवासत्तमेव दस्सेति । यदि पन “पिण्डाय चरमानो सो भगवा"ति पच्चामसेय्य, यथावुत्तोव अनधिप्पेतत्थो आपज्जेय्याति । तं दिवसन्ति यं दिवसं अद्धानमग्गं पटिपन्नो, तं दिवस । तं अद्धानं पटिपन्नोति एत्थ अच्चन्तसंयोगवचनमेतं । भत्तभुञ्जनतो पच्छा पच्छाभत्तं, तस्मिं पच्छाभत्तसमये । पिण्डपातपटिक्कन्तोति यत्थ पिण्डपातत्थाय चरित्वा भुञ्जन्ति, ततो अपक्कन्तो। तं अद्धानं पटिपन्नोति “नाळन्दायं वेनेय्यानं विविधहितसुखनिष्फत्तिं आकङ्खमानो इमिस्सा अट्ठप्पत्तिया तिविधसीलालङ्कतं नानाविधकुहनलपनादिमिच्छाजीवविद्धंसनं द्वासट्ठिदिट्ठिजालविनिवेठनं दससहस्सिलोकधातुपकम्पनं ब्रह्मजालसुत्तं देसेस्सामी''ति तं यथावुत्तं दीघमग्गं पटिपन्नो, इदं पन कारणं पकरणतोव पाकटन्ति न वुत्तं । एत्तावता “कस्मा पन भगवा तं अद्धानं पटिपन्नो'"ति चोदना विसोधिता होति। इदानि इतरम्पि चोदनं विसोधितुं "सुप्पियोपी"ति वुत्तं । तस्मिं काले, तं दिवसं अनुबन्धोति च वुत्तनयेन सम्बन्धो । पातो असितब्बोति पातरासो, सो भुत्तो येनाति भुत्तपातरासो। इच्चेवाति एवमेव मनसि सन्निधाय, न पन “भगवन्तं, भिक्खुसङ्घञ्च 167 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy