SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना तस्मिं वनन्तरे दिस्समानाकारेन तासं रस्मीनं सोभा विज्ञायतीति आह "रतनावेळा"तिआदि । रतनावेळा नाम रतनमयवटंसकं मुद्धं अवति रक्खतीति हि अवेळा, आवेळा वा, मुद्धमाला । उक्का नाम या सजोतिभूता, तासं सतं, निपतनं निपातो, तस्स निपातो, तेन समाकुलं तथा । पिसितब्बत्ता पिढें, चीनदेसे जातं पिटुं चीनपिटुं, रत्तचुण्णं, यं "सिन्दूरो"तिपि वुच्चति, चीनपिट्ठमेव चुण्णं । वायुनो वेगेन इतो चितो च खित्तं तन्ति तथा । इन्दस्स धनु लोकसङ्केतवसेनाति इन्दधनु, सूरियरस्मिवसेन गगने पञ्जायमानाकारविसेसो । कुटिलं अचिरट्ठायित्ता विरूपं हुत्वा जवति धावतीति विज्जु, सायेव लता तंसदिसभावेनाति तथा, वायुवेगतो वलाहकघट्टनेनेव जातरस्मि । तायति अविजहनवसेन आकासं पालेतीति तारा, गणसद्दो पच्चेकं योजेतब्बो। तस्स पभा तथा । विप्फुरितविच्छरितमिवाति आभाय विविधं फरमानं, विज्जोतयमानं विय च । वनस्स अन्तरं विवरं वनन्तरं, भगवता पत्तपत्तवनप्पदेसन्ति वुत्तं होति । असीतिया अनुब्यञ्जनेहि तम्बनखतादीहि अनुरञ्जितं तथा । कमलं पदुमपुण्डरीकानि, अवसेसं नीलरत्तसेतभेदं सरोरुहं उप्पलं, इति पञ्चविधा पङ्कजजाति परिग्गहिता होति । विकसितं फुल्लितं तदुभयं यस्स सरस्स तथा । सब्बेन पकारेन परितो समन्ततो फुल्लति विकसतीति सब्बपालिफुल्लं अ-कारस्स आ-कारं, र-कारस्स च ल-कारं कत्वा यथा “पालिभद्दो''ति, तारानं मरीचि पभा, ताय विकसितं विज्जोतितं तथा । ब्यामप्पभाय परिक्खेपो परिमण्डलो, तेन विलासिनी सोभिनी तथा । महापुरिसलक्खणानि अचमपटिबद्धत्ता मालाकारेनेव ठितानीति वुत्तं "वत्तिंसवरलक्खणमाला"ति । द्वत्तिंसचन्दादीनं माला केनचि गन्थेत्वा पटिपाटिया च ठपिताति न वत्तब्बा "यदि सिया''ति परिकप्पनामत्तेन हि "गन्थेत्वा ठपितद्वत्तिंसचन्दमालाया"तिआदि वुत्तं । परिकप्पोपमा हेसा, लोकेपि च दिस्सति । "मयेव मुखसोभास्से, त्यलमिन्दुविकत्थना । यतोम्बुजेपि सात्थीति, परिकप्पोपमा अय''न्ति ।। द्वत्तिंसचन्दमालाय सिरिं अत्तनो सिरिया अभिभवन्ती इवाति सम्बन्धो । एस नयो सेसेसुपि । एवं भगवतो तदा सोभं दस्सेत्वा इदानि भिक्खुसङ्घस्सापि सोभं दस्सेन्तो “तञ्च 169 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy