SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१-१) पहोन्तेनाति सक्कोन्तेन । “पञ्चनिकाये"ति वत्वापि अनेकावयवत्ता तेसं न एत्तकेन सब्बथा परियादानन्ति "नवङ्गं सत्थुसासनं चतुरासीति धम्मक्खन्धसहस्सानी"ति वुत्तं । अतित्थेनाति अनोतरणट्ठानेन । न वत्तब्बो अपरिमाणवण्णत्ता बुद्धादीनं, निरवसेसानञ्च तेसं इध पकासनेन पाळिसंवण्णनाय एव सम्पज्जनतो, चित्तसम्पहंसनकम्मट्ठानसम्पज्जनवसेन च सफलत्ता। थामो वेदितब्बो सब्बथामेन पकासितत्ता। किं पन सो तथा ओगाहेत्वा भासतीति आह । "ब्रह्मदत्तो पना"तिआदि । अनुक्कमेन पुनप्पुनं वा सवनं अनुस्सवो, परम्परसवनं। आदि-सद्देन आकारपरिवितक्कदिट्ठिनिज्झानक्खन्तियो सङ्गण्हाति । तत्थ “सुन्दरमिदं कारण''न्ति एवं सयमेव कारणपरिवितक्कनं आकारपरिवितक्को। अत्तनो दिट्ठिया निज्झायित्वा खमनं रुच्चनं दिविनिज्झानक्खन्तीति अट्ठकथासु वुत्तं, तेहियेव सम्बन्धितेनाति अत्थो । मत्त-सद्दो हेत्थ विसेसनिवत्तिअत्थो, तेन यथावुत्तं कारणं निवत्तेति । अत्तनो थामेनाति अत्तनो आणबलेनेव, न पन बुद्धादीनं गुणानुरूपन्ति अधिप्पायो । असङ्ख्येय्यापरिमेय्यप्पभेदा हि बुद्धादीनं गुणा | वुत्तव्हेतं "बुद्धोपि बुद्धस्स भणेय्य वण्णं, ___ कप्पम्पि चे अञमभासमानो । खीयेथ कप्पो चिरदीघमन्तरे __वण्णो न खीयेथ तथागतस्सा'ति ।। (दी० नि० अट्ठ० १.३०४; ३.१४१; म० नि० अट्ठ० २.४२५; उदा० अट्ठ० ५३; बु० वं० अट्ठ० ४.१; अप० अट्ट० २.९१; चरियापटिक अट्ट० ९, ३२९)। इधापि वक्खति “अप्पमत्तकं खो पनेत''न्तिआदि । इति सद्दो निदस्सनत्थो वुत्तप्पकारं निदस्सेति । ह-कारो निपातमत्तन्ति आह "एवं ते"ति । अञमञस्सा'ति इदं रुळ्हिपदं “एको एकाया''ति (पारा० ४४४, ४५२) पदं वियाति दस्सेन्तो “अञोअञस्सा"ति रुळ्हिपदेनेव विवरति। "उजुमेवा"ति सावधारणसमासतं वत्वा तेन निवत्तेतब्बत्थं आह "ईसकम्पि अपरिहरित्वा"ति, थोकतरम्पि अविरज्झित्वाति अत्थो। कथन्ति आह “आचरियेन ही"तिआदि । पुब्बे एकवारमिव अवण्णवण्णभासने निद्दिष्टेपि “उजुविपच्चनीकवादा''ति (दी० नि० १.१) वुत्तत्ता 166 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy