SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१-१) "अवण्णविरहितस्स असमानवण्णसमन्त्रागतस्सपी"ति वक्खमानकारणस्स अकारणभावहेतुदस्सनत्थं वुत्तं, दोसविरहितस्सपि असदिसगुणसमन्नागतस्सापीति अत्थो । बुद्धस्स भगवतो अवण्णं दोसं निन्दन्ति सम्बन्धो। “यं लोके"तिआदिना अरसरूपनिब्भोगअकिरियवादउच्छेदवादजेगुच्छीवेनयिकतपस्सीअपगब्भभावानं कारणपतिरूपकं दस्सेति । तस्माति हि एतं “अरसरूपो...पे०... अपगब्भो''ति इमेहि पदेहि सम्बन्धितब्बं । इदं वुत्तं होति - लोकसम्मतो अभिवादनपच्चुट्ठानअञ्जलीकम्मसामीचिकम्मआसनाभिनिमन्तनसङ्खातो सामग्गीरसो समणस्स गोतमस्स नत्थि, तस्मा सो सामग्गीरससङ्घातेन रसेन असम्पन्नसभावो, तेन सामग्गीरससङ्खातेन परिभोगेन असमन्नागतो। तस्स अकत्तब्बतावादो, उच्छिज्जितब्बतावादो च, तं सब्बं गूथं विय मण्डनजातियो पुरिसो जेगुच्छी। तस्स विनासको सोव तदकरणतो विनेतब्बो । तदकरणेन वयोवुड्ढे तापेति तदाचारविरहितताय वा कपणपुरिसो। तदकरणेन देवलोकगब्भतो अपगतो, तदकरणतो वा सो हीनगब्भो चाति एवं तदेव अभिवादनादिअकरणं अरसरूपतादीनं कारणपतिरूपकं दट्टब्बं । “नत्थि...पे०... विसेसो"ति एतस्स पन "सुन्दरिकाय नाम परिब्बाजिकाय मरणानवबोधो, संसारस्स आदिकोटिया अपञ्जायनपटिञा, ठपनीयपुच्छाय अब्याकतवत्थुव्याकरण"न्ति एवमादीनि कारणपतिरूपकानि निद्धारितब्बानि, तथा "तक्कपरियाहतं समणो...पे०... सयम्पटिभान"न्ति एतस्स “अनाचरियकेन सामं पटिवेधेन तत्थ तत्थ तथा तथा धम्मदेसना, कत्थचि परेसं पटिपुच्छाकथनं, महामोग्गल्लानादीहि आरोचितनयेनेव ब्याकरण"न्ति एवमादीनि, “समणो...पे०... न अग्गपुग्गलो"ति एतेसं पन “सब्बधम्मानं कमेनेव अनवबोधो, लोकन्तस्स अजाननं, अत्तना इच्छिततपचाराभावो"ति एवमादीनि । झानविमोक्खादि हेट्ठा वुत्तनयेन उत्तरिमनुस्सधम्मो। अरियं विसुद्धं, उत्तमं वा आणसङ्घातं दस्सनं, अलं किलेसविद्धंसनसमत्थं अरियाणदस्सनं एत्थ, एतस्साति वा अलमरियाणदस्सनो। स्वेव विसेसो तथा । अरियाणदस्सनमेव वा विसेसं वुत्तनयेन अलं परियत्तं यस्स, यस्मिन्ति वा अलमरियजाणदस्सनविसेसो, उत्तरिमनुस्सधम्मोव । तक्कपरियाहतन्ति कप्पनामत्तेन समन्ततो आहरितं, वितक्केन वा परिघटितं । वीमंसानुचरितन्ति वीमंसनाय पुनप्पुनं परिमज्जितं । सयम्पटिभानन्ति सयमेव अत्तनो विभूतं, तादिसं धम्मन्ति सम्बन्धो । अकारणन्ति अयुत्तं अनुपपत्तिं । कारणपदे चेतं विसेसनं । न हि अरसरूपतादयो दोसा भगवति संविज्जन्ति, धम्मस सु च दुरक्खातदुप्पटिपन्नादयो अकारणन्ति वा युत्तिकारणरहितं अत्तना पटिञामत्तं । पकतिकम्मपदञ्चेतं । इमस्मिञ्च अत्थे कारणं वत्वाति एत्थ कारणं इवाति इव-सहत्थो रूपकनयेन योजेतब्बो 162 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy