SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना १६३ पतिरूपककारणस्स अधिप्पेतत्ता। तथा तथाति जातिवुड्डानमनभिवादनादिना तेन तेन आकारेन । वण्णसहस्स गुणपसंसासु पवत्तनतो यथाक्कम “अवण्णं दोसं निन्दन्ति वुत्तं । दुरक्खातोति दुटुमाक्खातो, तथा दुप्पटिवेदितो। वट्टतो निय्यातीति निय्यानं, तदेव निय्यानिको, ततो वा निय्यानं निस्सरणं, तत्थ नियुत्तोति निय्यानिको। वट्टतो वा निय्यातीति निय्यानिको य-कारस्स क-कारं, ई-कारस्स च रस्सं कत्वा । “अनीय-सद्दो हि बहुला कत्तुअभिधायको"ति सद्दविदू वदन्ति, न निय्यानिको तथा । संसारदुक्खस्स अनुपसमसंवत्तनिको वुत्तनयेन। पच्चनीकपटिपदन्ति सम्मापटिपत्तिया विरुद्धपटिपदं । अननुलोमपटिपदन्ति सप्पुरिसानं अननुलोमपटिपदं। अधम्मानुलोमपटिपदन्ति लोकुत्तरधम्मस्स अननुलोमपटिपदं । कस्मा पनेत्थ “अवण्णं भासति, वण्णं भासती"ति च वत्तमानकालनिद्देसो कतो, ननु सङ्गीतिकालतो सो अवण्णवण्णानं भासनकालो अतीतोति ? सच्चमेतं, “अद्धानमग्गपटिपन्नो होती"ति एत्थ होति-सद्दो विय अतीतकालत्थत्ता पन भासति-सद्दस्स एवं वुत्तन्ति दट्ठब् । अथ वा यस्मिं काले तेहि अवण्णो वण्णो च भासीयति, तमपेक्खित्वा एवं वुत्तं, एवञ्च कत्वा “तत्रा''ति पदस्स कालपटिनिद्देसविकप्पनं अट्ठकथायं अवुत्तम्पि सुपपन्नं होति । “सुप्पियस्स पन...पे०... भासती''ति पाळिया सम्बन्धदस्सनं “अन्तेवासी पनस्सा"तिआदिवचनं । अपरामसितबं अरियूपवादकम्म, तथा अनक्कमितबं। स्वायन्ति सो आचरियो। असिधारन्ति असिना तिखिणभागं । ककचदन्त पन्तियन्ति खन्धककचस्स दन्तसङ्घाताय विसमपन्तिया । हत्थेन वा पादेन वा येन केनचि वा अङ्गपच्चङ्गेन पहरित्वा कीळमानो विय। अक्खिकण्णकोससङ्खातठ्ठानवसेन तीहि पकारेहि भिन्नो मदो यस्साति पभिन्नमदो, तं । अवण्णं भासमानोति अवण्णं भासनहेतु । हेतुअत्थो हि अयं मान-सद्दो । न अयो वुड्डि अनयो। सोयेव ब्यसनं, अतिरेकब्यसनन्ति अत्थो, तं पापुणिस्सति एकन्तमहासावज्जत्ता रतनत्तयोपवादस्स । तेनेवाह - “यो निन्दियं पसंसति, तं वा निन्दति यो पसंसियो । विचिनाति मुखेन सो कलिं, कलिना तेन सुखं न विन्दती''ति ।। (सु० नि० ६६३; सं नि० १.१८०-१८१; नेत्ति० ९२) । 163 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy