SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ( १.१.१-१) परिब्बाजककथावण्णना राजगहवासिनो सञ्जयनामस्स परिब्बाजकस्स, यस्स सन्तिके पठमं उपतिस्सकोलितापि पब्बजिंसु छन्नपरिब्बाजकोव, न अचेलकपरिब्बाजको । “यदा, तदा " ति च एतेन समकालमेव अद्धानमग्गपटिपन्नतं दस्सेति । अतीतकालत्थो पाळियं होतिसद्दो योगविभागेन, तंकालापेक्खाय वा एवं वुत्तं, तदा होतीति अत्थो । अन्तेति समीपे। वसतीति वत्तपटिवत्तादिकरणवसेन सब्बिरियापथसाधारणवचनं, अवचरतीति वुत्तं होति, तेनेवाह “समीपचारो सन्तिकावचरो सिस्सो ”ति । चोदिता देवदूतेहीति दहरकुमारो जराजिण्णसत्तो गिलानो कम्मकारणा, कम्मकारणिका वा मतसत्तोति इमेहि पञ्चहि देवदूतेहि चोदिता ओवदिता संवेगं उप्पादिता समानापि । ते हि देवा विय दूता, विसुद्धिदेवानं वा दूताति देवदूता । हीनकायूपगाति अपायकायमुपगता । नरसङ्घाता ते माणवाति सम्बन्धो । सामञ्ञवसेन चेत्थ सत्तो " माणवो "ति वुत्तो, इतरे पन विसेसवसेन । पकरणाधिगतो हेस अत्थुद्धारोति । कतकम्मेहीति कतचोरकम्मेहि । तरुणोति सोळसवस्सतो पट्ठाय पत्तवीसतिवस्सो, उदानट्ठकथायहि “सत्ता जातदिवसतो पट्ठाय याव पञ्चदसवस्सका, ताव 'कुमारका, बाला'ति च वुच्चन्ति । ततो परं वीसतिवस्सानि 'युवानो 'ति' (उदा० अट्ठ० ४४) वृत्तं । तरुणी, माणवो, युवाति च अत्थतो एकं लोकिया पन " द्वादसवस्सतो पट्ठाय याव जरमप्पत्ती, ताव तरुणो" तिपि वदन्ति । 1 Jain Education International १६१ तेसु वा द्वीसु जनेसूति निद्धारणे भुम्मं । यो वा " एकं समय "न्ति पुब्बे अधिगतो कालो, तस्स पटिनिद्देसो तत्राति यहि समयं भगवा अन्तरा राजगहञ्च नाळन्दञ्च अद्धानमग्गपटिपन्नो, तस्मिंयेव समये सुप्पियोपि तं अद्धानमग्गं पटिपन्नो अवण्णं भासति, ब्रह्मदत्तो च वण्णं भासतीति । निपातमत्तन्ति एत्थ मत्तसद्देन विसेसत्थाभावतो पदपूरणत्तं दस्सेति । मधुपिण्डिकपरियायोति मधुपिण्डिकदेसना नाम इति नं सुत्तन्तं धारेहि, राजञ्ञति पायासिराजञ्ञनामकं राजानमालपति । परियायति परिवत्ततीति परियायो, वारो । परियायेति देसेतब्बमत्थं पटिपादेतीति परियायो, देसना । परियायति अत्तनो फलं पटिग्गहेत्वा पवत्ततीति परियायो, कारणं । अनेकसद्देनेव अनेकविधेनाति अत्थो विञ्ञायति अधिप्पायमत्तेनाति आह " अनेकविधेना" ति । कारणञ्चेत्थ कारणपतिरूपकमेव, न एकंसकारणं अवण्णकारणस्स अभूतत्ता, तस्मा कारणेनाति कारणपतिरूपकेनाति अत्थो । तथा हि वक्खति " अकारणमेव 'कारण'न्ति वत्वा" ति ( दी० नि० अट्ठ०१.१) । जातिवसेनिदं बह्वत्थे एकवचनन्ति दस्सेति “बहूही "तिआदिना । 161 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy