SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना १५७ मणिना वा पासाणेन वा भेज्जो, अपि तु सोयेव अखं मणिं वा पासाणं वा भिन्दति । तेनेव वुत्तं “वजिरस्स नत्थि कोचि अभेज्जो मणि वा पासाणो वा'"ति, एवं भगवापि केनचि अभेज्जसरीरो। न हि भगवतो रूपकाये केनचि अन्तरायो कातुं सक्काति । नामसद्दस्स गरहाजोतकत्ता पि-सद्दो सम्पिण्डनजोतको "न केवलं भगवायेव, अथ खो अजेपी"ति । एत्थ च एवंगुणसमन्नागतत्ता अपरिनिब्बुतसभावेन भवितुं युत्तोपि एस परिनिब्बुतो एवाति पकरणानुरूपमत्थं दस्सेतुं “एव"न्तिआदि वुत्तन्ति दट्टब्बं | आसा पत्थना केन जनेतब्बा, न जनेतब्बा एवाति अत्थो । “अहं चिरं जीविं, चिरं जीवामि, चिरं जीविस्सामि, सुखं जीविं, सुखं जीवामि, सुखं जीविस्सामी"ति मज्जनवसेन उप्पन्नो मानो जीवितमदो नाम, तेन मत्तो पमत्तो तथा । संवेजेतीति संवेगं जनेति, ततोयेव अस्स जनस्स सद्धम्मे उस्साहं जनेति । संवेजनहि उस्साहहेतु “संविग्गो योनिसो पदहतीति वचनतो। देसनासम्पत्तिं निद्दिसति वक्खमानस्स सकलसुत्तस्स "एव''न्ति निदस्सनतो । सावकसम्पत्तिन्ति सुणन्तपुग्गलसम्पत्तिं निद्दिसति पटिसम्भिदाप्पत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन, पञ्चसु च कोसल्लेसु आयस्मता धम्मसेनापतिना पसंसितेन मया महासावकेन सुतं, तञ्च खो सयमेव सुतं न अनुस्सुतं, न च परम्पराभतन्ति अत्थस्स दीपनतो। कालसम्पत्तिं निद्दिसति भगवातिसदसन्निधाने पयुत्तस्स समयसद्दस्स बुद्धप्पादपटिमण्डित-समय-भाव-दीपनतो । बुद्धप्पादपरमा हि कालसम्पदा । तेनेतं वुच्चति - "कप्पकसायकलियुगे, बुद्धप्पादो अहो महच्छरियं । हुतवहमज्झे जातं, समुदितमकरन्दमरविन्दन्ति ।। (दी० नि० टी० १.१; सं० नि० टी० १.१)। तस्सायमत्थो- कप्पसङ्घातकालसञ्चयस्स लेखनवसेन पवत्ते कलियुगसङ्घाते सकराजसम्मते वस्सादिसमूहे जातो बुद्धप्पादखणसङ्खातो दिनसमूहो अन्धस्स पब्बतारोहनमिव कदाचि पवत्तनतुन, अच्छरं पहरितुं युत्तढेन च महच्छरियं होति । किमिव जातन्ति चे ? हुतवहसङ्घातस्स पावकस्स मज्झे सम्मा उदितमधुमन्तं अरविन्दसखातं वारिजमिव जातन्ति । देसकसम्पत्तिं निद्दिसति गुणविसिठ्ठसत्तुत्तमगारवाधिवचनतो । एवं पदछक्कस्स पदानुक्कमेन नानप्पकारतो अत्थवण्णनं कत्वा इदानि “अन्तरा च 157 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy