SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ राजगह'"न्तिआदीनं पदानमत्थवण्णनं करोन्तो “ अन्तरा चा "तिआदिमाह । अन्तरा च राजहं अन्तरा च नालन्दन्ति एत्थ समभिनिविट्ठो अन्तरा - सद्दो दिस्सति सामञ्ञवचनीयत्थमपेक्खित्वा पकरणादिसामत्थियादिगतत्थमन्तरेनाति अत्थो । एवं पनस्स नानत्थभावो पयोगतो अवगमीयतीति दस्सेति " तदन्तर "न्तिआदिना । तत्थ तदन्तरन्ति तं कारणं । मञ्च तञ्च मन्तेन्ति, किमन्तरं किं कारणन्ति अत्थो । विज्जन्तरिकायाति विज्जुनिच्छरणक्खणे । धोवन्ती इत्थी अद्दसाति सम्बन्धो । अन्तरतोति हदये । कोपाति चित्तकालुस्सियकरणतो चित्तपकोपा रागादयो । अन्तरा वोसानन्ति आरम्भनिष्पत्तीनं वेमज्झे परियोसानं आपादि । अपिचाति तथापि, एवं पभवसम्पन्नपीति अत्थो । द्विनं महानिरयानन्ति लोहकुम्भीनिरये सन्धायाह । अन्तरिकायाति अन्तरेन । राजगहनगरं किर आविज्झित्वा महापेतलोको । तत्थ द्विनं महालोहकुम्भीनिरयानं अन्तरेन अयं तपोदा नदी आगच्छति, तस्मा सा कुथिता सन्दतीति । स्वायमिध विवरे पवत्तति तदसमसम्भवतो । एत्थ च " तदन्तरं को जानेय्य, (अ० नि० २.६.४४, ३.१०.७५) एतेसं अन्तरा कप्पा, गणनातो असमिया, (बु० वं० २८.९) अन्तरन्तरा कथं ओपातेती' तिआदीसु (म० नि० २.४२६; पहा० व० ६६; चूळ० व० ३७६) विय कारणवेमज्झेसु वत्तमाना अन्तरासद्दायेव उदाहरितब्बा सियुं, न पन चित्तखणविवरेसु वत्तमाना अन्तरिक अन्तरसद्दा | अन्तरासद्दस्स हि अयमत्थुद्धारोति । अयं पनेत्थाधिप्पायो सिया - येसु अत्थेसु अन्तरिकसद्दो, अन्तरसद्दो च पवत्तति, तेसु अन्तरासद्दोपीति समानत्थत्ता अन्तरासद्दत्थे वत्तमानो अन्तरिकसद्दो, अन्तरसद्दो, च उदाहटोति । अथ वा अन्तरासद्दोयेव “यस्सन्तरतो "ति (उदा० २०) एत्थ गाथाबन्धसुखत्थं रस्सं कत्वा वृत्तो - “यस्सन्तरतो न सन्ति कोपा, इतिभवाभवतञ्च वीतिवत्तो । तं विगतभयं सुखिं असोकं, Jain Education International देवा नानुभवन्ति दस्सनाया "ति । । (उदा० २०)। हि अयं उदाने भद्दियसुत्ते गाथा । सोयेव इक-सद्देन सकत्थपवत्तेन पदं वड्डेत्वा " अन्तरिकाया' 'ति च वृत्तो, तस्मा उदाहरणोदाहरितब्बानमेत्थ विरोधाभावो वेदितब्बोति । किमत्थं अत्थविसेसनियमो कतोति आह “ तस्मा "तिआदि । ननु चेत्थ उपयोगवचनमेव, अथ कस्मा सम्बन्धीयत्थो वुत्तो, सम्बन्धीयत्थे वा कस्मा उपयोगवचनं कतन्ति अनुयोगसम्भवतो तं परिहरितुं “अन्तरासद्देन पना" तिआदि वृत्तं, तेन सम्बन्धीयत्थे (१.१.१-१) 158 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy