SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ I एतावताति एतस्स " एवं मे सुत "न्ति वचनेन " एकं समयं भगवा" तिवचनेनाति इमेहि सम्बन्धो । एत्थाति एतस्मिं निदानवचने । यथासुतं धम्मं देसेन्तोति एत्थ अन्त-सद्द हेतु अत्थो । तथादेसितत्ता हि पच्चक्खं करोति नाम । एस नयो अपरत्थापि । “यो खो आनन्द, मया धम्मो च...पे०... सत्था "ति वचनतो धम्मस्स सत्थुभावपरियायो विज्जतेवाति कत्वा “धम्मसरीरं पच्चक्खं करोतीति वृत्तं । धम्मकायन्ति हि भगवतो सम्बन्धीभूतं धम्मसङ्घातं कायन्ति अत्थो । तथा च वृत्तं " धम्मकायोति भिक्खवे, तथागतस्सेतं अधिवचन "न्ति । तं पन किमत्थियन्ति आह " तेना "तिआदि । तेनाति च तादिसेन पच्चक्खकरणेनाति अत्थो । इदं अधुना वक्खमानसुत्तं पावचनं पकट्ठे उत्तमं बुद्धस्स भगवतो वचनं नाम । तस्मा तुम्हाकं अतिक्कन्तसत्थुकं अतीतसत्थुकभावो न होतीति अत्थो । भावप्पधानो हि अयं निद्देसो, भावलोपो वा, इतरथा पावचनमेव अनतिक्कन्तसत्थुकं, सत्थुअदस्सनेन पन उक्कण्ठितस्स जनस्स अतिक्कन्तसत्थुकभावोति अत्थो आपज्जेय्य, एवञ्च सति " अयं वो सत्थाति सत्थुअदस्सनेन उक्कण्ठितं जनं समस्सासेती” तिवचनेन सह विरोधो भवेय्याति वदन्ति। इदं पावचनं सत्थुकिच्चनिप्फादनेन न अतीतसत्थुकन्ति पन अत्थो । सत्त छट्ठी, समासपदं वा एतं सत्थुअदस्सनेनाति । उक्कण्ठनं उक्कण्ठो, किच्छजीविता। "कठ किच्छजीवने "ति हि वदन्ति । तमितो पत्तोति उक्कण्ठितो, अनभिरतिया वा पीळितो विक्खित्तचित्तो हुत्वा सीसं उक्खिपित्वा उद्धं कण्ठं कत्वा इतो चितो च ओलोकेन्तो आहिण्डति, विहरति चाति उक्कण्ठितो निरुत्तिनयेन, तं उक्कण्ठितं । सद्दसामत्थियाधिगतमत्तो चेस, वोहारतो पन अनभिरतिया पीळितन्ति अत्थो । एस नयो सब्बत्थ | समस्तासेतीति अस्सासं जनेति । Jain Education International तस्मिं समयेति इमस्स सुत्तस्स सङ्गीतिसमये । कामं विज्जमानेपि भगवति एवं वत्तुमरहति, इध पन अविज्जमानेयेव तस्मिं एवं वदति, तस्मा सन्धायभासितवसेन तदत्थं दस्सेतीति आह " अविज्जमानभावं दस्सेन्तो 'ति । परिनिब्बानन्ति अनुपादिसेसनिब्बानधातुवसेन खन्धपरिनिब्बानं । तेनाति तथासाधनेन । एवंविधस्साति एवंपकारस्स, एवंसभावस्सातिपि अत्थो । नाम - सद्दो गरहायं निपातो "अत्थि नाम आनन्द थेरं भिक्खु विहेसियमानं अज्झुपेक्खिस्सथा 'तिआदीसु (अ० नि० २.५.१९६६) विय, तेन एदिसो अपि भगवा परिनिब्बुतो, का नाम कथा अञ्ञसन्ति गरहत्थं जोतेति अरियधम्मस्साति अरियानं धम्मस्स, अरियभूतस्स वा धम्मस्स । दसविधस्स कायबलस्स, आणबलस्स च वसेन दसबलधरो । वजिरस्स नाम मणिविसेसस्स सङ्घातो समूहो एकग्घनो, तेन समानो कायो यस्साति तथा । इदं वुत्तं होति - यथा वजिरसङ्घातो नाम न अञ्ञेन (१.१.१-१) 156 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy