SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना १५५ पिसोदरादिआकतिगणपक्खेपलक्खणं गहेत्वा लोकिय लोकुत्तरसुखाभिनिब्बत्तकं सीलादिपारप्पत्तं भाग्यमस्स अत्थीति “भाग्यवा''ति वत्तब्बे “भगवा''ति वुत्तन्ति आह "भाग्यवा"ति । तथा अनेकभेदभिन्नकिलेससतसहस्सानि, सङ्घपतो वा पञ्चमारे अभञ्जीति "भग्गवा''ति वत्तब्बे "भगवा''ति वुत्तन्ति दस्सेति "भग्गवा"ति इमिना । लोके च भगसद्दो इस्सरियधम्मयससिरीकामपयत्तेसु छसु धम्मेसु पवत्तति, ते च भगसङ्खाता धम्मा अस्स सन्तीति भगवाति अत्थं दस्सेतुं "युत्तो भगेहि चा"ति वुत्तं । कुसलादीहि अनेकभेदेहि सब्बधम्मे विभजि विभजित्वा विवरित्वा देसेसीति “विभत्तवा''ति वत्तब्बे "भगवा"ति वुत्तन्ति आह "विभत्तवाति । दिब्बब्रह्मअरियविहारे, कायचित्तउपधिविवेके, सुञतानिमित्ताप्पणिहितविमोक्खे, अजे च लोकियलोकुत्तरे उत्तरिमनुस्सधम्मे भजि सेवि बहुलमकासीति “भत्तवाति वत्तब्बे “भगवा''ति वुत्तन्ति दस्सेति "भत्तवा"ति इमिना । तीसु भवेसु तण्हासङ्घातं गमनमनेन वन्तं वमितन्ति “भवेसु वन्तगमनो''ति वत्तब्बे भवसद्दतो भ-कारं गमनसद्दतो ग-कारं वन्तसद्दतो व-कारं आदाय, तस्स च दीर्घ कत्वा वण्णविपरियायेन “भगवा''ति वुत्तन्ति दस्सेतुं "वन्तगमनो भवेसू"ति वुत्तं । “यतो भाग्यवा, ततो भगवा"तिआदिना पच्चेकं योजेतब्बं । अस्स पदस्साति “भगवा''ति पदस्स । वित्थारत्योति वित्थारभूतो अत्थो । “सो चा"तिआदिना गन्थमहत्तं परिहरति । वुत्तोयेव, न पन इध पन वत्तब्बो विसुद्धिमग्गस्स इमिस्सा अट्ठकथाय एकदेसभावतोति अधिप्पायो। अपिच भगे वनि, वमीति वा भगवा। सो हि भगे सीलादिगुणे वनि भजि सेवि, ते वा भगसङ्खाते सीलादिगुणे विनेय्यसन्तानेसु “कथं नु खो उप्पज्जेय्यु"न्ति वनि याचि पत्थयि, एवं भगे वनीति भगवा, भगे वा सिरिं, इस्सरियं, यसञ्च वमि खेळपिण्डं विय छड्डयि । तथा हि भगवा हत्थगतं चक्कवत्तिसिरिं, चतुदीपिस्सरियं, चक्कवत्तिसम्पत्तिसन्निस्सयञ्च सत्तरतनसमुज्जलं यसं अनपेक्खो छड्डयि | अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा आकारस्स रस्सं कत्वा, सिनेरुयुगन्धरादिगता भाजनलोकसोभा । ता भगा वमि तप्पटिबद्धछन्दरागप्पहानेन पजहि, एवं भगे वमीति भगवाति एवमादीहि तत्थ तत्थागतनयेहि चस्स अत्थो वत्तब्बो, अम्हेहि पन सो गन्थभीरुजनानुग्गहणत्थं, गन्थगरुतापरिहरणत्थञ्च अज्झुपेक्खितोति । एवमेतेसं अवयवत्थं दस्सेत्वा इदानि समुदायत्थं दस्सेन्तो पुरिमपदत्तयस्स समुदायत्थेन वुत्तावसेसेन तेसमत्थानं पटियोगिताय तेनापि सह दस्सेतुं "एत्तावता"तिआदिमाह । 155 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy