SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ होति । इमिना च वचनेन सुत्तविनयेसु विभत्तिविपरिणामो कतो, भुम्मत्थे वा उपयोगकरणविभत्तियो सिद्धाति दस्सेति । " तस्मा "तिआदिना ते मतिदस्सने गुणमाह । वृत्तं गरुक तब्ब भारियट्ठेन गरु । तदेवत्थं सङ्केततो समत्थेति "गरुं ही "तिआदिना सङ्केतविसयो हि सद्दो तंववत्थितोयेव चेस अत्थबोधकोति । गरुन्ति गरुकातब्बं जनं । " लोके " ति इमिना न केवलं सासनेयेव, लोकेपि गरुकातब्बट्टेन भगवाति सङ्केतसिद्धीति दस्सेति । यदि भगवा, अथ अयमेव सातिसयं भगवा नामाति दस्सेन्तो "अयञ्चा”तिआदिमाह । तथा हि लोकनाथो अपरिमितनिरुपमप्पभावसीलादिगुणविसेससमङ्गिताय, सब्बानत्थपरिहारपुब्बङ्गमाय निरवसेसहितसुखविधानतप्पराय निरतिसयाय पयोगसम्पत्तिया सदेवमनुस्साय पजाय अच्चन्तुपकारिताय च अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं उत्तमं गारवट्ठानन्ति । न केवलं लोकेयेव, अथ खो सासनेपीति दस्सेति "पोराणेही "ति आदिना, पोराहीति च अट्ठकथाचरियेहीति अत्थो । सेट्ठवाचकवचनम्पि सेट्ठगुणसहचरणतो सेट्ठमेवाति वुत्तं “भगवाति वचनं से "न्ति । वुच्चि अत्थो, एतेनाति हि वचनं, सद्दो। अथ वा वुच्चतीति वचनं, अत्थो, तस्मा यो "भगवा "ति वचनेन वचनीयो अत्थो, सो सेट्ठोति अत्थो । भगवाति वचनमुत्तमन्ति एत्थापि एसेव नयो । गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगत्ता, सातिसयं वा गरुकरणारहताय गारवयुत्तो, गारवारहोति अत्थो । येन कारणत्तयेन सो तथागतो गरु भारियट्ठेन, तेन "भगवा "ति वुच्चतीति सम्बन्धो । गरुताकारणदस्सनतं पदत्तयं । “सिप्पादिसिक्खापकापि गरूयेव नाम होन्ति, न च गारवयुत्ता, अयं पन तादिसो न होति, तस्मा गरूति कत्वा 'गारवयुत्तो 'ति वुत्त”न्ति केचि । एवं सति तदेतं विसेसनपदमत्तं, पुरिमपदद्वयमेव कारणदस्सनं सिया । अपिचाति अत्थन्तरविकप्पत्थे निपातो, अपरो नयोति अत्थो । तत्थ - "वण्णगमो वण्णविपरियायो, द्वे चापरे वण्णविकारनासा । धातूनमत्थातिसयेन योगो, Jain Education International ( १.१.१-१) तदुच्चते पञ्चविधा निरुत्ती 'ति । । - निरुत्तिलक्खणं गहेत्वा, “पिसोदरादीनि यथोपदिट्ठन्ति वुत्तसद्दनयेन वा 154 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy