SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ (१.१.१-१) परिब्बाजककथावण्णना कस्मा पनेत्थ अनियमितवसेन कालो निद्दिट्ठो, न उतुसंवच्छरादिना नियमितवसेनाति आह " तत्थ किञ्चापीतिआदि । किञ्चापि पञ्ञाय विदितं सुववत्थापितं, तथापीति सम्बन्धो । वचसा धारेतुं वा सयं उद्दिसितुं वा परेन उद्दिसापेतुं वा न सक्का नानप्पकारभावतो बहु च वत्तब्बं होति याव कालप्पभेदो, ताव वत्तब्बत्ता । " एकं समयन्ति वुत्ते पन न सो कालप्पभेदो अत्थि, यो एत्थानन्तोगधो सियाति दस्सेति " एकेनेव पदेन तमत्थं समोधानेत्वा"ति इमिना । एवं लोकियसम्मतकालवसेन समयत्थं दस्सेत्वा इदानि सासने पाकटकालवसेन समयत्थं दस्सेतुं “ये वा इमे "तिआदि वृत्तं अपिच उतुसंवच्छरादिवसेन नियमं अकत्वा समयसस्स वचने अयम्पि गुणो द्धोयेवाति दस्सेन्तो “ये वा इमे " तिआदिमाह । सामञ्ञजोतना हि विसेसे अवतिट्ठति तस्सा विसेसपरिहारविसयत्ता | तत्थ ये इमे समयाति सम्बन्धो । भगवतो मातुकुच्छिओक्कमनकालो चेत्थ गब्भोक्कन्तिसमयो । चत्तारि निमित्तानि पस्सित्वा संवेजनकालो संवेगसमयो । छब्बस्सानि सम्बोधिसमधिगमाय चरियकालो दुक्करकारिकसमयो । देवसिकं झानफलसमापत्तीहि वीतिनामनकालो दिट्ठधम्मसुखविहारसमयो, विसेसतो पन सत्तसत्ताहानि झानसमापत्तिवळञ्जनकालो । पञ्चचत्तालीसवस्सानि तंतंधम्मदेसनाकालो देसनासमयो । आदि- यमकपाटिहारियसमयादयो सङ्गण्हाति । दससहस्सिलोकधातुपकम्पनओभासपातुभावादीहि पाकटा । “एकं समय "न्ति वुत्ते तदपि समया सन्तीति अत्थापत्तितो तेसु समयेसु इध देसनासमयसङ्घातो समयविसेसो “एकं समयन्ति वृत्तोति दीपेतीति अधिप्पायो । कास यथावत्तप्पभेदेसुयेव समयेसु एकदेसं पकारन्तरेहि सङ्गहेत्वा दस्सेतुं “यो चाय”न्तिआदि वृत्तं । तत्थ हि ञाणकिच्चसमयो, अत्तहितपटिपत्तिसमयो च दिट्ठधम्मसुखविहारसमयो । अरियतुण्हीभावसमयो अभिसम्बोधिसमयोयेव । करुणाकिच्चपरहितपटिपत्तिधम्मिकथासमयो देसनासमयो, तस्मा तेसु वुत्तप्पभेदेसु समये एकदेसोव पकारन्तरेन दस्सितोति दट्टब्बं । " सन्निपतितानं वो भिक्खवे द्वयं करणीयं धम्मी कथा वा अरियो वा तुम्हीभावो "ति (उदा० १२) वुत्तसमये सन्धाय “सन्निपतितानं करणीयद्वयसमयेसू " ति वुत्तं । तेसुपि समयेसूति करुणाकिच्चपरहितपटिपत्तिधम्मिकथादेसनासमयेसुपि । अञ्ञतरं समयं सन्धाय “ एकं समय "न्ति वुत्तं अत्थतो अभेदत्ता । Jain Education International १४९ अथ विभुम्मवचनेन च करणवचनेन च निद्देसमकत्वा इध उपयोगवचनेन निद्देसपयोजनं निद्धारेतुकामो परम्मुखेन चोदनं समुट्ठति " कस्मा पनेत्था "तिआदिना । 149 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy