SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ चाति समयो, कालो। धम्मप्पवत्तिमत्तताय हि अत्थतो अभूतोपि कालो धम्मप्पवत्तिया अधिकरणं, करणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरीयति | समं, सम्मा वा अवयवानं अयनं पवत्ति अवठ्ठानन्ति समयो, समूहो यथा “समुदायो''ति । अवयवानं सहावट्ठानमेव हि समूहो, न पन अवयवविनिमुत्तो समूहो नाम कोचि परमत्थतो अस्थि । पच्चयन्तरसमागमे एति फलं उप्पज्जति, पवत्तति वा एतस्माति समयो, हेतु यथा "समुदयो'ति । सो हि पच्चयन्तरसमागमनेनेव अत्तनो फलं उप्पादट्ठितिसमङ्गीभावं करोति । समेति संयोजनभावतो सम्बन्धो हुत्वा एति अत्तनो विसये पवत्तति, दळहग्गणभावतो वा तंस त्ता सत्ता अयन्ति एतेन यथाभिनिवेसं पवत्तन्तीति समयो, दिट्ठि। दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्ति । समिति सङ्गति समोधानं समयो, पटिलाभो । समस्स निरोधस्स यानं पापुणनं, सम्मा वा यानं अपगमो अप्पवत्ति समयो, पहानं । अभिमुखं आणेन सम्मा एतब्बो अभिगन्तब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो । अभिमुखभावेन तं तं सभावं सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानंयथाभूतसभावावबोधो । ननु च अत्थमत्तं यथाधिप्पेतं पति सद्दा अभिनिविसन्तीति न एकेन सद्देन अनेके अत्था अभिधीयन्ति, अथ कस्मा इध समयसद्दस्स अनेकधा अत्थो वुत्तोति ? सच्चमेतं सद्दविसेसे अपेक्खिते सद्दविसेसे हि अपेक्खिते न एकेन सद्देन अनेकत्थाभिधानं सम्भवति । न हि यो कालादिअत्थो समय-सद्दो, सोयेव समूहादिअत्थं वदति । एत्थ पन तेसं तेसमत्थानं समयसद्दवचनीयतासामञ्जमुपादाय अनेकत्थता समय-सद्दस्स वुत्ताति । एवं सब्बत्थ अत्थुद्धारे । होति चेत्थ - “सामञवचनीयतं, उपादाय अनेकधा । अत्थं वदे न हि सद्दो, एको नेकत्थको सिया'ति ।। समवायादिअत्थानं इध असम्भवतो, कालस्सेव च अपदिसितब्बत्ता "इध पनस्स कालो अत्थो"ति वुत्तं । देसदेसकादीनं विय हि कालस्स निदानभावेन अधिप्पेतत्ता सोपि इध अपदिसीयति । 'इमिना कीदिसं कालं दीपेतीति आह "तेना"तिआदि । तेनाति कालत्थेन समय-सद्देन । अड्डमासो पक्खवसेन वुत्तो, पुब्बण्हादिको दिवसभागवसेन, पठमयामादिको पहारवसेन | आदि सद्देन खणलयादयो सङ्गहिता, अनियमितवसेन एकं कालं दीपेतीति अत्थो । 148 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy