SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१-१) एत्थाति “एकं समय"न्ति इमस्मिं पदे, करणवचनेन निद्देसो कतो यथाति सम्बन्धो । भवन्ति एत्थाति भुम्मं, ओकासो, तत्थ पवत्तं वचनं विभत्ति भुम्मवचनं। करोति किरियमभिनिप्फादेभि एतेनाति करणं, किरियानिप्फत्तिकारणं | उपयुज्जितब्बो किरियायाति उपयोगो, कम्म, तत्थ वचनं तथा । "तत्था"तिआदिना यथावुत्तचोदनं परिहरति । तत्थाति तेसु अभिधम्मतदञसुत्तपदविनयेसु । तथाति भुम्मवचनकरणवचनेहि अत्थसम्भवतो चाति योजेतब्बं, अधिकरणभावेनभावलक्खणस्थानं, हेतुकरणत्थानञ्च सम्भवतोति अत्थो। इधाति इधस्मिं सुत्तपदे । अञथाति उपयोगवचनेन। अत्थसम्भवतोति अच्चन्तसंयोगत्थस्स सम्भवतो। "तत्थ ही"तिआदि तब्बिवरणं। इतोति “एकं समय"न्ति सुत्तपदतो । अधिकरणथोति आधारत्थो। भवनं भावो, किरिया, किरियाय किरियन्तरलक्खणं भावेनभावलक्खणं, तदेवत्थो तथा । केन समयत्थेन इदं अत्थद्वयं सम्भवतीति अनुयोगे सति तदत्थद्वयसम्भवानुरूपेन समयत्थेन, तं दळ्हं करोन्तो "अधिकरणही"तिआदिमाह । पदत्थतोयेव हि यथावुत्तमत्थद्वयं सिद्धं, विभत्ति पन जोतकमत्ता । तत्थ कालसङ्खातो, कालसद्दस्स वा अत्थो यस्साति कालत्थो। समूहसङ्घातो, ‘समूहसद्दस्स वा अत्थो यस्साति समूहत्थो, को सो ? समयो । इदं वुत्तं होति - कालत्थो, समूहत्थो च समयो तत्थ अभिधम्मे वुत्तानं फस्सादिधम्मानं अधिकरणं आधारोति, यस्मिं काले, धम्मपुजे वा कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव काले, धम्मपुजे वा फस्सादयोपि होन्तीति अयहि तत्थ अत्थो । ननु चायं उपादापत्तिमत्तो कालो, वोहारमत्तो च समूहो, सो कथं अधिकरणं सिया तत्थ वुत्तधम्मानन्ति ? नायं दोसो | यथा हि कालो सयं परमत्थतो अविज्जमानोपि सभावधम्मपरिच्छिन्नत्ता आधारभावेन पञातो, सभावधम्मपरिच्छिन्नो च तङ्खणप्पवत्तानं ततो पुब्बे, परतो च अभावतो “पुब्बण्हेजातो, सायन्हे आगच्छती"तिआदीसु, समूहो च अवयवविनिमुत्तो विसुं अविज्जमानोपि कप्पनामत्तसिद्धत्ता अवयवानं आधारभावेन पापीयति “रुक्खे साखा, यवरासियं पत्तसम्भूतो"तिआदीसु, एवमिधापि सभावधम्मपरिच्छिन्नत्ता, कप्पनामत्तसिद्धत्ता च तदुभयं तत्थ वुत्तधम्मानं अधिकरणभावेन पापीयतीति । "खणसमवायहेतुसङ्घातस्सा"तिआदि भावेनभावलक्खणत्थसम्भवदस्सनं । तत्थ खणो नाम अट्ठक्खणविनिमुत्तो नवमो बुद्धप्पादक्खणो, यानि वा पनेतानि “चत्तारिमानि भिक्खवे, चक्कानि, येहि समन्नागतानं देवमुस्सानं चतुचक्कं पवत्तती''ति (अ० नि० १.४.३१) 150 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy