SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना __११५ ११५ थेरगाथासु, "कायेन संवुता आसिं, वाचाय उद चेतसा । समूलं तण्हमब्बुव्ह, सीतिभूताम्हि निब्बुता''ति ।। (थेरीगा० १५)। थेरीगाथासु च आगतं । अञ्जानिपि सक्कादीहि देवेहि भासितानि “अहो दानं परमदानं, कस्सपे सुप्पतिद्वित"न्तिआदीनि (उदा० २७)। सोणदण्डब्राह्मणादीहि मनुस्सेहि च भासितानि “नमो तस्स भगवतो''तिआदीनि (दी० नि० २.३७१; म० नि० १.२९०; २.२९०, ३५७; सं० नि० ११८७; १.२.३८; अ० नि० २.५.१९४) तिस्सो सङ्गीतियो आरुळहानि उदानानि सन्ति एव, तानि सब्बानिपि इध न अधिप्पेतानि । यं पन सम्मासम्बुद्धेन सामं आहच्चभासितं जिनवचनभूतं, तदेव धम्मसङ्गाहकेहि “उदान"न्ति सङ्गीतं, तदेव च सन्धाय भगवता परियत्तिधम्मं नवधा विभजित्वा उद्दिसन्तेन "उदान"न्ति वुत्तं । या पन “अनेकजातिसंसार''न्तिआदिका (ध० प० १५३) गाथा भगवता बोधिमूले उदानवसेन पवत्तिता, अनेकसतसहस्सानं सम्मासम्बुद्धानं उदानभूता च, ता अपरभागे धम्मभण्डागारिकस्स भगवता देसितत्ता धम्मसङ्गाहकेहि उदानपाळियं सङ्गहं अनारोपेत्वा धम्मपदे सङ्गहिता, यञ्च “अञासि वत भो कोण्डञो अञासि वत भो कोण्डञो''ति (सं० नि० ३.५.१०८१; महा० व० १७; पटि० म० २.३०) उदानवचनं दससहस्सिलोकधातुया देवमनुस्सानं पवेदनसमत्थनिग्घोसविप्फारं भगवता भासितं, तदपि पठमबोधियं सब्बेसं एव भिक्खून सम्मापटिपत्तिपच्चवेक्खणहेतुकं "आराधयिंसु वत मं भिक्खू एकं समय"न्तिआदिवचनं (म० नि० १.२२५) विय धम्मचक्कप्पवत्तनसुत्तन्तदेसनापरियोसाने अत्तनापि अधिगतधम्मेकदेसस्स यथादेसितस्स अरियमग्गस्स सब्बपठमं सावकेसु थेरेन अधिगतत्ता अत्तनो परिस्समस्स सफलभावपच्चवेक्खणहेतुतं पीतिसोमनस्सजनितं उदाहारमत्तं, न पन “यदा हवे पातुभवन्ति धम्मा"तिआदिवचनं विय (महा० व० १; उदा० १) पवत्तिया, निवत्तिया वा पकासनन्ति धम्मसङ्गाहकेहि उदानपाळियं न सङ्गीतन्ति दट्ठब्बं । उदानपाळियं पन अट्ठसु वग्गेसु दस दस कत्वा असीतियेव सुत्तन्ता सङ्गीता । तथा हि तदट्ठकथायं वुत्तं - "असीतियेव सुत्तन्ता, वग्गा अट्ठ समासतो''ति । (उदा० गन्थारम्भकथा)। अट्ठ० 115 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy