SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका- १ इध पन " द्वेअसीति सुत्तन्ता "ति वुत्तं तं उदानपाळिया न समेति, तस्मा 'असीति सुत्तन्ता' 'ति पाठेन भवितब्बं । अपिच न केवलं इधेव, अथ खो असु (वि० अट्ठ० १. पठममहासङ्गीतिकथा) विनयाभिधम्मट्ठकथासु (ध० सं० निदानकथा) तथायेव वुत्तत्ता “अप्पकं पन ऊनमधिकं वा गणनूपगं न होती 'ति परियायेन अनेकंसेन वुत्तं सिया । यथा वा तथा वा अनुमानेन गणनमेव हि तत्थ तत्थ ऊनाधिकसङ्ख्या, इतरथा तायेव न सियुन्तिपि वदन्ति, पच्छा पमादलेखवचनं वा एतं । वुत्तहेतं भगवताति आदिनयप्पवत्ताति एत्थ आदिसद्देन “वुत्तहेतं भगवता, वुत्तमरहताति मे सुतं । एकधम्मं भिक्खवे, पजहथ, अहं वो पाटिभोगो अनागामिताय । कतमं एकधम्मं ? लोभं भिक्खवे, एकधम्मं पजहथ, अहं वो पाटिभोगो अनागामिताया’ति (इतिवु० १) एवमादिना एकदुकतिकचतुक्कनिपातवसेन वुत्तं द्वादसुत्तरसतसुत्तसमूहं सङ्गण्हाति । तथा हि इतिवृत्तकपाळियमेव उदानगाथाहि द्वादसुत्तरसतसुत्तानि गणेत्वा सङ्गीतानि, तदट्ठकथायम्पि (इतिवु० अट्ठ० निदानवण्णना) तथायेव वृत्तं । तस्मा “द्वादसुत्तरसतसुत्तन्ता” इच्चेव पाठेन भवितब्बं, यथावुत्तनयेन वा अनेकंसतो वुत्तन्तिपि वत्तुं सक्का, तथापि ईदिसे ठाने पमाणं दस्सेन्तेन याथावतोव नियमेत्वा दस्सेतब्बन्ति “दसुत्तरसतसुत्तन्ता'ति इदं पच्छा पमादलेखमेवाति गहेतब्बन्ति वदन्ति । इति एवं भगवता वृत्तं इतिवृत्तं । इतिवृत्तन्ति सङ्गीतं इतिवृत्तकं । रुळ्हिनामं वा एतं यथा “येवापनकं, नतुम्हाकवग्गो "ति, वुत्तञ्हेतं भगवता वुत्तमरहताति मे सुतन्ति निदानवचनेन सङ्गीतं यथावुत्तसुत्तसमूहं जातं भूतं पुरावुत्थं भगवतो पुब्बचरितं कायति कथेति पकासेति एतेनाति जातकं, तं पन इमानीति दस्सेतुं " अपण्णकजातकादीनी "तिआदिमाह । तत्थ “ पञ्ञासाधिकानि पञ्चजातकसतानी" ति इदं अप्पकं पन ऊनमधिकं वा गणनूपगं न होतीति कत्वा अनेकंसेन, वोहारसुखतामत्तेन च वुत्तं । एकंसतो हि सत्तचत्तालीसाधिकानियेव यथावुत्तगणनतो तीहि ऊनत्ता । तथा हि एकनिपाते पञ्ञाससतं, दुकनिपाते सतं, तिकनिपाते पञ्ञास, तथा चतुक्कनिपाते, पञ्चकनिपाते पञ्चवीस, छक्कनिपाते वीस, सत्तनिपाते एकवीस, अट्ठनिपाते दस, नवनिपाते द्वादस, दसनिपाते सोळस, एकादसनिपाते नव, द्वादसनिपाते दस, तथा तेरसनिपाते, पकिण्णकनिपाते तेरस, वीसतिनिपाते चुद्दस, तिंसनिपाते दस, चत्तालीसनिपाते पञ्च, पण्णासनिपाते तीणि, Jain Education International 116 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy