SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ सन्धारेतुं न सक्कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा बहि वचीद्वारेन निक्खन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो "उदान"न्ति वुच्चति (उदान अट्ठ० गन्थारम्भकथा) "उद मोदे कीळायञ्चा"ति हि अक्खरचिन्तका वदन्ति, इदञ्च येभुय्येन वुत्तं धम्मसंवेगवसेन उदितस्सापि “सचे भायथ दुक्खस्सा"तिआदिउदानस्स (उदा० ४४) उदानपाळियं आगतत्ता, तथा 'गाथापटिसंयुत्ता''ति इदम्पि येभुय्येनेव “अस्थि भिक्खवे, तदायतनं, यत्थ नेव पथवी, न आपो"तिआदिकस्स (उदा० ७१) चुण्णियवाक्यवसेन उदितस्सापि तत्थ आगतत्ता। ननु च उदानं नाम पीतिसोमनस्ससमुट्टापितो, धम्मसंवेगसमुट्ठापितो वा धम्मपटिग्गाहकनिरपेक्खो गाथाबन्धवसेन, चुण्णियवाक्यवसेन च पवत्तो उदाहारो, तथा चेव सब्बत्थ आगतं, इध कस्मा "भिक्खवे"ति आमन्तनं वृत्तन्ति ? तेसं भिक्खनं सापनत्थं एव. न पटिग्गाहककरणत्थं । निब्बानपटिसंयत्तहि भगवा धम्म देसेत्वा निब्बानगुणानुस्सरणेन उप्पन्नपीतिसोमनस्सेन उदानं उदानेन्तो “अयं निब्बानधम्मो कथमपच्चयो उपलब्भती''ति तेसं भिक्खूनं चेतोपरिवितक्कमञाय तेसं तमत्थं आपेतुकामेन “तदायतन'"न्ति वुत्तं, न पन एकन्ततो ते पटिग्गाहके कत्वाति वेदितब्बन्ति । तयिदं सब्ब बुद्धभासितं पच्चेकबुद्धभासितं सावकभासितन्ति तिब्बिधं होति । तत्थ पच्चेकबुद्धभासितं - “सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्जतरम्पि तेस''न्ति ।। आदिना (सु० नि० ३५) खग्गविसाणसुत्ते आगतं । सावकभासितम्पि -- "सब्बो रागो पहीनो मे, सब्बो दोसो समूहतो । सब्बो मे विहतो मोहो, सीतिभूतोस्मि निब्बुतो"ति ।। आदिना (थेरगा० ७९) - 114 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy