SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना ११३ सकलस्सापि सुत्तनिपातस्स गेय्यवेय्याकरणङ्गसङ्गहो कस्मा चोदितोति ? नायं विरोधो । केवलन्हि तत्थ चोदकेन सगाथकत्तं, कत्थचि पुच्छाविस्सज्जनत्तञ्च गहेत्वा चोदनामत्तं कतं, अञथा सुत्तनिपाते निग्गाथकस्स सुत्तस्सेव अभावतो वेय्याकरणङ्गसङ्गहो न चोदेतब्बो सिया, तस्मा चोदकस्स वचनमेतं अप्पमाणन्ति इध, अञासु च विनयट्ठकथादीसु वुत्तनयेनेव तस्स सुत्तङ्गगाथङ्गसङ्गहो दस्सितोति । सुत्तन्ति चुण्णियसुत्तं । विसेसेनाति रासिभावेन ठितं सन्धायाह । सगाथावग्गो गेय्यन्ति सम्बन्धो । “अट्ठहि अङ्गेहि असङ्गहितं नाम पटिसम्भिदादी"ति तीसुपि किर गण्ठिपदेसु वुत्तं । अपरे पन पटिसम्भिदामग्गस्स गेय्यवेय्याकरणङ्गद्वयसङ्गहं वदन्ति । वुत्तव्हेतं तदट्ठकथायं "नवसु सत्थुसासनङ्गेसु यथासम्भवं गेय्यवेय्याकरणङ्गद्वयसङ्गहित"न्ति (पटि० म० अट्ठ० १.गन्थारम्भकथा), एत्थापि गेय्यङ्गसङ्गहितभावो वुत्तनयेन वीमंसितब्बो । नो सुत्तनामिकाति असुत्तनामिका सङ्गीतिकाले सुत्तसमझाय अपञाता । “सुद्धिकगाथा नाम वत्थुगाथा"ति तीसुपि किर गण्ठिपदेसु वुत्तं, वत्थुगाथाति च पारायनवग्गस्स निदानमारोपेन्तेन आयस्मता आनन्दत्थेरेन सङ्गीतिकाले वुत्ता छप्पास गाथायो, नालकसुत्तस्स निदानमारोपेन्तेन तेनेव तदा वुत्ता वीसतिमत्ता गाथायो च वुच्चन्ति। सुत्तनिपातट्ठकथायं (सु० नि० अट्ठ० २.६८५) पन “परिनिब्बुते भगवति सङ्गीतिं करोन्तेनायस्मता महाकस्सपेन तमेव मोनेय्यपटिपदं पुट्ठो आयस्मा आनन्दो येन, यदा च समादपितो नालकत्थेरो भगवन्तं पूच्छि, तं सब्बं पाकटं कत्वा दस्सेतुकामो 'आनन्दजाते'तिआदिका (सु० नि० ६८४) वीसति वत्थुगाथायो वत्वा विस्सज्जेसि, तं सब्बम्पि 'नालकसुत्तन्ति वुच्चती"ति आगतत्ता नालकसुत्तस्स वत्थुगाथायो नालकसुत्तग्गहणेनेव गहिताति पारायनवग्गस्स वत्थुगाथायो इध सुद्धिकगाथाति गहेतब् । तत्थेव च पारायनवग्गे अजितमाणवकादीनं सोळसन्नं ब्राह्मणानं पुच्छागाथा, भगवतो विस्सज्जनगाथा च पाळियं सुत्तनामेन अवत्वा 'अजितमाणवकपुच्छा, तिस्समेत्तेय्यमाणवकपुच्छा''तिआदिना (सु० नि० १०३८) आगतत्ता, चुण्णियगन्थे हि असम्मिस्सत्ता च "नो सुत्तनामिका सुद्धिकगाथा नामा''ति वत्तुं वट्टति । "सोमनस्साणमयिकगाथापटिसंयुत्ता"ति एतेन उदानटेन उदानन्ति अन्वत्थसञ्जतं दस्सेति (उदान अट्ठ० गन्थारम्भकथा) किमिदं उदानं नाम ? पीतिवेगसमुट्ठापितो उदाहारो | यथा हि यं तेलादि मिनितब्बवत्थु मानं गहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं “अवसेसको"ति वुच्चति । यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं “महोघोति वुच्चति, एवमेव यं पीतिवेगसमुट्ठापितं वितक्कविष्फारं अन्तोहदयं 113 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy