SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना सीलादिअत्थानं बोधनतो, सभावनिरुत्तिभावतो, बुद्धादीहि भासितत्ता च पकट्ठानं वचनानं आळि पन्तीति "पाळी"ति वुच्चति । इध पन विनयगण्ठिपदकारादीनं सद्दवादीनं मतेन पुब्बे ववत्थापिता परमत्थसद्दप्पबन्धभूता तन्ति धम्मो नाम । इति-सदो हि नामत्थे, “धम्मो''ति वा वुच्चति । तस्सायेवाति तस्सा यथावुत्ताय एव तन्तिया अत्थो । मनसा ववत्थापितायाति उग्गहणधारणादिवसप्पवत्तेन मनसा पुब्बे ववत्थापिताय यथावुत्ताय परमत्थसद्दप्पबन्धभूताय तस्सा तन्तिया । देसनाति पच्छा परेसमवबोधनत्थं देसनासङ्खाता परमत्थसद्दप्पबन्धभूता तन्तियेव । अपिच यथावुत्ततन्ति सङ्घातसद्दसमुट्ठापको चित्तुप्पादो देसना। तन्तिया, तन्तिअत्थस्स चाति यथावुत्ताय दुविधायपि तन्तिया, तदत्थस्स च यथाभूतावबोधोति अत्थो वेदितब्बो । ते हि भगवता वुच्चमानस्स अत्थस्स, वोहारस्स च दीपको सद्दोयेव तन्ति नामाति वदन्ति । तेसं पन वादे धम्मस्सापि सद्दसभावत्ता धम्मदेसनानं को विसेसोति चे ? तेसं तेसं अत्थानं बोधकभावेन ज्ञातो, उग्गहणादिवसेन च पुब्बे ववत्थापितो परमत्थसद्दप्पबन्धो धम्मो, पच्छा परेसं अवबोधनत्थं पवत्तितो तं तदत्थप्पकासको सद्दो देसनाति अयमिमेसं विसेसोति । अथ वा यथावुत्तसद्दसमुट्ठापको चित्तुप्पादो देसना देसीयति समुट्ठापीयति सद्दो एतेनाति कत्वा मुसावादादयो विय तत्थापि हि मुसावादादिसमुट्ठापिका चेतना मुसावादादिसद्देहि वोहरीयतीति । किञ्चापि अक्खरावलिभूतो पञत्तिसद्दोयेव अत्थस्स जापको, तथापि मूलकारणभावतो “अक्खरसञ्जातो''तिआदीसु विय तस्सायेव अत्थोति परमत्थसद्दोयेव अत्थस्स आपकभावेन वुत्तोति दट्ठब्बं । “तस्सा तन्तिया देसना''ति च सदिसवोहारेन वुत्तं यथा “उप्पन्ना च कुसलाधम्मा भिय्योभावाय वेपुल्लाय संवत्तन्तीति । __ अभिधम्मगण्ठिपदकारादीनं पन पण्णत्तिवादीनं मतेन सम्मुतिपरमत्थभेदस्स अत्थस्स अनुरूपवाचकभावेन परमत्थसद्देसु एकन्तेन भगवता मनसा ववत्थापिता नामपञ्जत्तिपबन्धभूता तन्ति धम्मो नाम, "धम्मोति वा वुच्चति । तस्सायेवाति तस्सा नामपञत्तिभूताय तन्तिया एव अत्थो । मनसा ववत्थापितायाति सम्मुतिपरमत्थभेदस्स अत्थस्सानुरूपवाचकभावेन परमत्थसद्देसु भगवता मनसा ववत्थापिताय नामपण्णत्तिपबन्धभूताय तस्सा तन्तिया। देसनाति परेसं पबोधनेन अतिसज्जना वाचाय पकासना वचीभेदभूता परमत्थसद्दप्पबन्धसङ्खाता तन्ति । तन्तिया, तन्तिअत्थस्स चाति यथावुत्ताय दुबिधायपि तन्तिया, तदत्थस्स च यथाभूतावबोधोति अत्थो । ते हि एवं वदन्ति- सभावस्थस्स, सभाववोहारस्स च अनुरूपवसेनेव भगवता मनसा ववत्थापिता 91 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy