SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ पण्णत्ति इध "तन्ती"ति वुच्चति । यदि च सद्दवादीनं मतेन सद्दोयेव इध तन्ति नाम सिया। तन्तिया, देसनाय च नानत्तेन भवितब्, मनसा ववत्थापिताय च तन्तिया वचीभेदकरणमत्तं ठपेत्वा देसनाय नानत्तं नत्थि | तथा हि देसनं दस्सेन्तेन मनसा ववत्थापिताय तन्तिया देसनाति वचीभेदकरणमत्तं विना तन्तिया सह देसनाय अनञता वुत्ता। तथा च उपरि “देसनाति पञत्तीति वुत्तत्ता देसनाय अनञभावेन तन्तियापि पण्णत्तिभावो कथितो होति ।। अपिच यदि तन्तिया अञ्जायेव देसना सिया, "तन्तिया च तन्तिअत्थस्स च देसनाय च यथाभूतावबोधोति वत्तब्बं सिया। एवं पन अवत्वा "तन्तिया च तन्तिअत्थस्स च यथाभूतावबोधो"ति वुत्तत्ता तन्तिया, देसनाय च अनञभावो दस्सितो होति । एवञ्च कत्वा उपरि “देसना नाम पञत्ती"ति दस्सेन्तेन देसनाय अनञभावतो तन्तिया पण्णत्तिभावो कथितो होतीति । तदुभयम्पि पन परमत्थतो सद्दोयेव परमत्थविनिमुत्ताय सम्मुतिया अभावा, इममेव च नयं गहेत्वा केचि आचरिया “धम्मो च देसना च परमत्थतो सद्दो एवा"ति वोहरन्ति, तेपि अनुपवज्जायेव । यथा कामावचरपटिसन्धिविपाका “परित्तारम्मणा"ति वुच्चन्ति, एवं सम्पदमिदं दट्टब्बं । न हि कामावचरपटिसन्धिविपाका “निब्बत्तितपरमत्थविसयायेवा"ति सक्का वत्तुं इत्थिपुरिसादिआकारपरिवितक्कपुब्बकानं रागादिअकुसलानं, मेत्तादिकुसलानञ्च आरम्मणं गहेत्वापि समुप्पज्जनतो। परमत्थधम्ममूलकत्ता पनस्स परिकप्पस्स परमत्थविसयता सक्का पञपेतुं, एवमिधापि दट्ठब्बन्ति च । एवम्पि पण्णत्तिवादीनं मतं होतु, सद्दवादीनं मतेपि धम्मदेसनानं नानत्तं वुत्तनयेनेव आचरियधम्मपालत्थेरा दीहि पकासितन्ति । होति चेत्थ - "सदो धम्मो देसना च, इच्चाहु अपरे गरू। धम्मो पण्णत्ति सद्दो तु, देसना वाति चापरे''ति ।। तीसुपि चेतेसु एते धम्मत्थदेसनापटिवेधाति एत्थ तन्तिअत्थो, तन्तिदेसना, तन्तिअत्थपटिवेधो चाति इमे तयो तन्तिविसया होन्तीति विनयपिटकादीनं अत्थदेसनापटिवेधाधारभावो युत्तो, पिटकानि पन तन्तियेवाति तेसं धम्माधारभावो कथं युज्जेय्याति ? तन्तिसमुदायस्स अवयवतन्तिया आधारभावतो। समुदायो हि अवयवस्स परिकप्पनामत्तसिद्धेन आधारभावेन वुच्चति यथा “रुक्खे साखा"ति । एत्थ च धम्मादीनं दुक्खोगाहभावतो तेहि धम्मादीहि विनयादयो गम्भीराति विनयादीनम्पि चतुब्बिधो 92 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy