SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ कायवचीद्वारेहि किलेसानं वीतिक्कमो, तस्स पहानं, तस्स पटिपक्खत्ता"ति च । "वीतिक्कमोति अयं “पटिपक्ख''न्ति भावयोगे सम्बन्धो, “सीलस्सा''ति पन भावपच्चये। एवं सब्बत्थ । अनुसयवसेन सन्ताने अनुवत्तन्ता किलेसा कारणलाभे परियुट्टितापि सीलभेदभयवसेन वीतिक्कमितुं न लभन्तीति आह "वीतिक्कमपटिपक्खत्ता सीलस्सा'ति । ओकासादानवसेन किलेसानं चित्ते कुसलप्पवत्तिं परियादियित्वा उट्ठानं परियुट्ठानं, तस्स पहानं, चित्तसन्ताने उप्पत्तिवसेन किलेसानं परियुट्ठानस्स पहानन्ति वुत्तं होति । “किलेसान'"न्ति हि अधिकारो, तं पन परियुट्ठानप्पहानं चित्तसमादहनवसेन भवतीति आह "परियुट्ठानपटिपक्खत्ता समाधिस्सा"ति । अप्पहीनभावेन सन्ताने अनु अनु सयनका अनुरूपकारणलाभे उप्पज्जनारहा थामगता कामरागादयो सत्त किलेसा अनुसया, तेसं पहानं, ते पन सब्बसो अरियमग्गपञ्जाय पहीयन्तीति आह "अनुसयपटिपक्खत्ता पाया"ति । दीपालोकेन विय तमस्स दानादिपुञ्जकिरियवत्थुगतेन तेन तेन कुसलङ्गेन तस्स तस्स अकुसलस्स पहानं तदङ्गप्पहानं। इध पन अधिसीलसिक्खाय वुत्तट्ठानत्ता तेन तेन सुसील्यङ्गेन तस्स तस्स दुस्सील्यङ्गस्स पहानं “तदङ्गप्पहान''न्ति गहेतब्बं । उपचारप्पनाभेदेन समाधिना पवत्तिनिवारणेन घटप्पहारेन विय जलतले सेवालस्स तेसं तेसं नीवरणादिधम्मानं विक्खम्भनवसेन पहानं विक्खम्भनप्पहानं। चतुन्नं अरियमग्गानं भावितत्ता तं तं मग्गवतो सन्ताने समुदयपक्खिकस्स किलेसगणस्स अच्चन्तमप्पवत्तिसङ्घात समुच्छिन्दनवसेन पहानं समुच्छेदप्पहानं। दुहु चरितं, संकिलेसेहि वा दूसितं चरितं दुच्चरितं। तदेव यत्थ उप्पन्न, तं सन्तानं सम्मा किलिसति विबाधति, उपतापेति चाति संकिलेसो, तस्स पहानं । कायवचीदुच्चरितवसेन पवत्तसंकिलेसस्स तदङ्गवसेन पहानं वुत्तं सीलस्स दुच्चरितपटिपक्खत्ता। सिक्खत्तयानुसारेन हि अत्थो वेदितब्बो। तसतीति तण्हा, साव वुत्तनयेन संकिलेसो, तस्स विक्खम्भनवसेन पहानं वुत्तं समाधिस्स कामच्छन्दपटिपक्खत्ता । दिहियेव यथावुत्तनयेन संकिलेसो, तस्स समुच्छेदवसेन पहानं वुत्तं पाय अत्तादिविनिमुत्तसभाव धम्मप्पकासनतो । एकमेकस्मिञ्चेत्थाति एतेसु तीसु पिटकेसु एकमेकस्मिं पिटके, च सदो वाक्यारम्भे, पक्खन्तरे वा। पि सद्दो, अपि-सद्दो वा अवयवसम्पिण्डने, तेन न केवलं चतुब्बिधस्सेव गम्भीरभावो, अथ खो पच्चेकं तदवयवानम्पीति सम्पिण्डनं करोति । एस नयो ईदिसेसु | इदानि ते सरूपतो दस्सेतुं "तत्था"तिआदि वुत्तं । तत्थ तन्तीति पाळि । सा हि उक्कट्ठानं 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy