SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ८० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ एवं सरूपतो पिटकत्तयं नियमेत्वा इदानि निब्बचनं दस्सेतुं " तत्था " तिआदि वृत्तं । तत्थाति तेसु तिब्बिधेसु पिटकेसु । विविधविसेसनयत्ताति विविधनयत्ता, विसेसनयत्ता च । विनयनतोति विनयनभावतो, भावप्पधाननिद्देसोयं, भावलोपो वा, इतरथा दब्बमेव पधानं सिया, तथा च सति विनयनतागुणसमङ्गिना विनयदब्बेनेव हेतुभूतेन विनयोति अक्खातो, न पन विनयनतागुणेनाति अनधिप्पेतत्थप्पसङ्गो भवेय्य । अयं नयो एदिसेसु । विनीयते वा विनयनं, ततोति अत्थो । अयं विनयोति अत्थपञ्ञत्तिभूतो सञ्जीसङ्घातो अयं तन्ति विनयो । विनयोति अक्खातोति सद्दपञ्ञत्तिभूतो सञ्ञसङ्घातो विनयो नामाति कथितो । अत्थपञ्ञत्तिया हि नामपञ्ञत्तिविभावनं निब्बचनन्ति । इदानि इमिस्सा गाथाय अत्थं विभावेन्तो आह " विविधा ही " ति आदि । “विविध एत्थ नया, तस्मा विविधनयत्ता विनयोति अक्खातो' 'तिआदिना योजेतब्बं । विविधत्तं सरूपतो दस्सेति " पञ्चविधा "तिआदिना, तथा विसेसत्तम्पि " दळ्हीकम्मा" ति आदिना । लोकवज्जेसु सिक्खापदेसु दळ्हीकम्मपयोजना, पण्णत्तिवज्जेसु सिथिलकरणपयोजना । सञ्ञमवेलं अभिभवित्वा पवत्तो आचारो अज्झाचारो, वीतिक्कमो, काये, वाचाय च पवत्तो सो, तस्स निसेधनं तथा तेन तथानिसेधनमेव परियायेन कायवाचाविनयनं नामाति दस्सेति । " तस्मा "ति वत्वा तस्सानेकधा परामसनमाह “ विविधनयत्ता'' तिआदि । यथावुत्ता च गाथा ईदिसस्स निब्बचनस्स पकासनत्थं वुत्ताति दस्सेतुं " तेना "तिआदि वृत्तं । तेनाति विविधनयत्तादिहेतुना करणभूतेनाति वदन्ति । अपिच “विविधा ही तिआदिवाक्यस्स यथावुत्तस्स गुणं दस्सेन्तो " तेना" तिआदिमाहातिपि सम्बन्धं वदन्ति । एवं सति तेनाति विविधनयत्तादिना हेतुभूतेनाति अत्थो । अथ वा यथावुत्तवचनमेव सन्धाय पोराणेहि अयं गाथा वृत्ताति संसदेतुं " तेना" तिआदि वृत्तन्तिपि वदन्ति, दुतियनये विय " तेनाति पदस्स अत्थो । एतन्ति गाथावचनं । एतस्साति विनयसद्दस्स, “वचनत्था ''ति पदेन सम्बन्धो । " वचनस्स अत्थो "ति हि सम्बन्धे वुत्तेपि तस्स वचनसामञ्ञतो विसेसं दस्सेतुं " एतस्ता "ति पुन वृत्तं । नेरुत्तिका पन समासतद्धितेसु सिद्धे सामञ्ञत्ता, नामसद्दत्ता च एदिसेसु सद्दन्तरेन विसेसितभावं इच्छन्ति । “ अत्थान "न्ति पदं “ सूचनतो... पे०... सुत्ताणा "ति पदेहि यथारहं कम्मसम्बन्धवसेन योजेतब्बं । तमत्थं विवरति “तही "ति आदिना । अत्तत्थपरत्थादिभेदे अत्थेति यो तं सुत्तं सज्झायति, सुणाति, वाचेति, चिन्तेति, देसेति च सुत्तेन सङ्गहितो सीलादिअत्थो तस्सपि होति, तेन परस्स साधेतब्बतो परस्सपीति तदुभयं तं सुतं सूचेति दीपेति, तथा Jain Education International 80 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy