SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना अनाथपिण्डिकस्स आरामे अचिरपरिनिब्बुते भगवती''तिआदिना (दी० नि० १.४४४) आगतं । तत्थ “एवं मे सुत''न्तिआदिवचनं पठमसङ्गीतियं आयस्मता आनन्दत्थेरेनेव वत्तुं युत्तरूपं न होति । न हि आनन्दत्थेरो सयमेव सुभसुत्तं देसेत्वा “एवं मे सुत"न्तिआदीनि वदति । एवं पन वत्तब् सिया “एकमिदाहं भन्ते समयं सावत्थियं विहरामि जेतवने अनाथपिण्डिकस्स आरामे''तिआदि। तस्मा दुतियततियसङ्गीतिकारकेहि “एवं मे सुत''न्तिआदिना सुभसुत्तं सङ्गीतिमारोपितं विय दिस्सति । अथाचरियधम्मपालत्थेरस्स एवमधिप्पायो सिया “आनन्दत्थेरेनेव वुत्तम्पि सुभसुत्तं पठमसङ्गीतिमारोपेत्वा तन्तिं ठपेतुकामेहि महाकस्सपत्थेरादीहि अञ्जसु सुत्तेसु आगतनयेनेव ‘एवं मे सुत'न्तिआदिना तन्ति ठपिता''ति । एवं सति युज्जेय्य । अथ वा आयस्मा आनन्दो सुभसुत्तं सयं देसेन्तोपि सामञफलादीसु भगवता देसितनयेनेव देसेसीति भगवतो सम्मुखा लद्धनये ठत्वा देसितत्ता भगवता देसितं धम्मं अत्तनि अदहन्तो “एवं मे सुत''न्तिआदिमाहाति एवमधिप्पायेपि सति युज्जतेव । “अनुसङ्गीतञ्चा"तिपि पाठो । दुतियततियसङ्गीतीसु पुन सङ्गीतञ्चाति अत्थवसेन निन्नानाकरणमेव । समोधानेत्वा विनयपिटकं नाम वेदितब्बं, सुत्त...पे०... अभिधम्मपिटकं नाम वेदितब्बन्ति योजना । ___ भिक्खुभिक्खुनीपातिमोक्खवसेन उभयानि पातिमोक्खानि। भिक्खुभिक्खुनीविभङ्गवसेन द्वे विभङ्गा। महावग्गचूळवग्गेसु आगता द्वावीसति खन्धका। पच्चेकं सोळसहि वारेहि उपलक्खितत्ता सोळस परिवाराति वुत्तं । परिवारपाळियहि महाविभङ्गे सोळस वारा, भिक्खुनीविभङ्गे सोळस वारा चाति बात्तिंस वारा आगता। पोत्थकेसु पन कत्थचि “परिवारा''ति एत्तकमेव दिस्सति, बहूसु पन पोत्थकेसु विनयट्ठकथायं, अभिधम्मट्ठकथायञ्च "सोळस परिवारा''ति एवमेव दिस्समानत्ता अयम्पि पाठो न सक्का पटिबाहितुन्ति तस्सेवत्थो वुत्तो। "इती"ति यथावुत्तं बुद्धवचनं निदस्सेत्वा "इद"न्ति तं परामसति । इति-सद्दो वा इदमत्थे, इदन्ति वचनसिलिट्ठतामत्तं, इति इदन्ति वा परियायद्वयं इदमत्थेयेव वत्तति “इदानेतरहि विज्जती''तिआदीसु विय । एस नयो ईदिसेसु । ब्रह्मजालादीनि चतुत्तिंस सुत्तानि सङ्गय्हन्ति एत्थ, एतेन वा, तेसं वा सङ्गहो गणना एतस्साति ब्रह्मजालादिचतुत्तिंससुत्तसङ्गहो। एवमितरेसुपि । हेट्ठा वुत्तेसु दीघभाणकमज्झिमभाणकानं वादेसु मज्झिमभाणकान व वादस्स युत्ततरत्ता खुद्दकपाठादयोपि सुत्तन्तपिटकेयेव सङ्गहेत्वा दस्सेन्तो "खुद्दक...पे०... सुत्तन्तपिटकं नामा"ति आह । तत्थ “सुणाथ भावितत्तानं, गाथा अत्थूपनायिकाति (थेर० गा० निदानगाथा) वुत्तत्ता “थेरगाथा थेरीगाथा''ति च पाठो युत्तो । 79 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy