SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना दिट्ठधम्मिकसम्परायिकत्थे लोकियलोकुत्तरत्थे चाति एवमादिभेदे अत्थे आदि-सद्देन सङ्गण्हाति । अत्थसदो चायं हितपरियायो, न भासितत्थवचनो । यदि सिया, सुत्तं अत्तनोपि भासितत्थं सूचेति, परस्सपीति अयमनधिप्पेतत्थो वुत्तो सिया । सुत्तेन हि यो अत्थो पकासितो, सो तस्सेव पकासकस्स सुत्तस्स होति, तस्मा न तेन परत्थो सूचितो, तेन सूचेतब्बस्स परत्थस्स निवत्तेतब्बस्स अभावा अत्तत्थग्गहणञ्च न कत्तब्बं । अत्तत्थपरत्थविनिमुत्तस्स भासितत्थस्स अभावा आदिग्गहणञ्च न कत्तब्, तस्मा यथावुत्तस्स हितपरियायस्स अत्थस्स सुत्ते असम्भवतो सुत्ताधारस्स पुग्गलस्स वसेन अत्तत्थपरत्था वुत्ता। अथ वा सुत्तं अनपेक्खित्वा ये अत्तत्थादयो अत्थप्पभेदा “न ह'ञदत्थ स्थि पसंसलाभा'"ति एतस्स पदस्स निद्देसे (पहा० नि० ६३) वुत्ता “अत्तत्थो, परत्थो, उभयत्थो, दिट्ठधम्मिको अत्थो, सम्परायिको अत्थो, उत्तानो अत्थो, गम्भीरो अत्थो, गूळ्हो अत्थो, पटिच्छन्नो अत्थो, नेय्यो अत्थो, नीतो अत्थो, अनवज्जो अत्थो, निक्किलेसो अत्थो, वोदानो अत्थो, परमत्थो"ति, (महा० नि० ६३) ते अत्थप्पभेदे सूचेतीति अत्थो गहेतब्बो । किञ्चापि हि सुत्तनिरपेक्खं अत्तत्थादयो वुत्ता सुत्तत्थभावेन अनिद्दिद्वत्ता, तेसु पन एकोपि अत्थप्पभेदो सुत्तेन दीपेतब्बतं नातिवत्ततीति । इमस्मिञ्च अत्थविकप्पे अत्थसद्दो भासितत्थपरियायोपि होति । एत्थ हि पुरिमका पञ्च अत्थप्पभेदा हितपरियाया, ततो परे छ भासितत्थप्पभेदा, पच्छिमका चत्तारो उभयसभावा । तत्थ सुविओय्यताय विभावेन अनगाधभावो उत्तानो। दुरधिगमताय विभावेन अगाधभावो गम्भीरो। अविवटो गूळ्हो। मूलुदकादयो विय पंसुना अक्खरसन्निवेसादिना तिरोहितो पटिच्छन्नो। निद्धारेत्वा आपेतब्बो नेय्यो। यथारुतवसेन वेदितब्बो नीतो। अनवज्जनिक्किलेसवोदाना परियायवसेन वुत्ता, कुसलविपाककिरियाधम्मवसेन वा यथाक्कमं योजेतब्बा। परमत्थो निब्बानं, धम्मानं अविपरीतसभावो एव वा । अथ वा “अत्तना च अप्पिच्छो होती"ति अत्तत्थं, “अप्पिच्छकथञ्च परेसं कत्ता होती"ति परत्थं सूचेति । एवं “अत्तना च पाणातिपाता पटिविरतो होति, परञ्च पाणातिपाता वेरमणिया समादपेती''तिआदिसुत्तानि (अ० नि० १.४.९९, २६५) योजेतब्बानि । अपरे पन “यथासभावं भासितं अत्तत्थं, पूरणकस्सपादीनमञतित्थियानं समयभूतं परत्थं सूचेति, सुत्तेन वा सङ्गहितं अत्तत्थं, सुत्तानुलोमभूतं परत्थं, सुत्तन्तनयभूतं वा अत्तत्थं, विनयाभिधम्मनयभूतं परत्थं सूचेती"तिपि वदन्ति । विनयाभिधम्मेहि च विसेसेत्वा सुत्तसद्दस्स अत्थो वत्तब्बो, तस्मा वेनेय्यज्झासयवसप्पवत्ताय देसनाय सातिसयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy